Upasenasūtra
tena khalu samayenāyuṣmān upaseno rājagṛhe viharati śītavane śmaśāne sarpaśauṇḍikaprāgbhāre kaliṃkopavicārāntarikāyām |
athāyuṣmata upasenasya ekākino rahasigatasya pratisaṃlīnasya āśīviṣaḥ kāye nipatita uggratejā ghoraviṣaḥ parittas tadyathā āṃjanaśalākā |
tatrāyuṣmān upaseno bhikṣūn āmaṃtrayati | āśīviṣo me kāye nipatitaḥ tadyathā āṃjanaśalākā | aṃga tāvan me āyuṣmantaḥ kāyaṃ samaṃtato ’nuparigṛhya bahir abhinirharata mā ihaiva viśariṣyati tadyathā busamuṣṭiḥ |
tena khalu samayenāyuṣmāñ śāriputra āyuṣmata upasenasya nātidūre niṣaṇṇo ’bhūd anyataram vṛkṣamūlaṃ niśritya |
aśrauṣīd āyuṣmāñ śāriputra āyuṣmata upasenasya vāgvyāhāram | śrutvā ca punar yenāyuṣmān upasenas tenopajagāma | upetyāyuṣmantam upasenam idam avocat |
na khalu vayam āyuṣmata upasenasya paśyāmo mukhasya vā anyathātvam indriyāṇāṃ vā nānākaraṇam | atha ca punar āyuṣmān upasena evam āha | āśīviṣo me kāye nipatitaḥ pūrvavad yāvat tadyathā busamuṣṭiḥ |
yasyāyuṣmāñ śariputra evaṃ syāt | ahaṃ cakṣur mama cakṣuḥ | ahaṃ śrottaṃ ghrāṇaṃ jihvā kāyaḥ | ahaṃ manaḥ | mama manaḥ | ahaṃ rūpaṃ mama rūpam | ahaṃ śabdagandharasaspṛṣṭavyadharmā mama dharmāḥ | ahaṃ pṛthivīdhātur mama pṛthivīdhātuḥ | aham abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātuḥ | ahaṃ rūpaskandho mama rūpaskandhaḥ | ahaṃ vedanāsaṃjñāsaṃskāravijñānaskandho mama vijñānaskandhaḥ | tasya syād mukhasya vā anyathātvam indriyāṇāṃ vā nānākaraṇam |
mama tu naivaṃ bhavati | ahaṃ cakṣur mama cakṣuḥ | tadyathā ahaṃ vijñānaskandho mama vijñānaskandhaḥ | tasya me kiṃ bhaviṣyati mukhasya vā anyathātvam indriyāṇāṃ vā nānākaraṇam |
dīragharāttraṃ khalv āyuṣmata upasenasya ahaṃkaramamaṃkarāsmimānābhiniveśānuśayaḥ prahīṇāḥ parijñātā ucchinnamūlās tālamastakavad anābhavagatikā āyatyām anutpādadharmāṇaḥ | tasya te kiṃ bhaviṣyati mukhasya vā anyathātvam indriyāṇāṃ vā nānākaraṇam |
athāyuṣmāñ śariputtraḥ āyuṣmata upasenasya kāyaṃ sāmantakenānuparigṛhya bahir abhinirharati |
samanantarābhinirhṛta āyuṣmata upasenasya kāyaḥ śataśo viśirṇas tadyathā busamuṣṭiḥ |
athāyuṣmāñ śāriputro ’syāṃ velāyāṃ gāthā babhāse |
sucīrṇe brahmacarye ’smin mārge caiva subhāvite |
tuṣṭa āyukṣayād bhavati viṣapāttra ivojjhite ||sucīrṇe brahmacarye ’smin mārge caiva subhāvite |
tuṣṭa āyukṣayād bhavati rogasyāpagame yathā ||sucīrṇe brahmacarye ’smin mārge caiva subhāvite |
ādīptād vā gṛhād mukto maraṇānte na śocate ||sucīrṇe brahmacarye ’smin mārge caiva subhāvite |
tṛṣṇakāṣṭhasamaṃ lokaṃ paśyati prajñayā yadā ||
athāyuṣmāñ śāriputra āyuṣmata upasenasya śarīre śāripūjāṃ kṛtvā yena bhagavāṃs tenopajagāma upetya bhagavatpādau śirasā vanditvā ekāṃte nyaṣīdat |
ekāṃtaniṣaṇṇa āyuṣmāñ śāriputtro bhagavaṃtam idam avocat |
āyuṣmato bhadaṃta upasenasya āśīviṣaḥ kāye nipatita ugratejā ghoraviṣaḥ parittas tadyathāṃ janaśalākā pūrvavad yāvat tasya kāyo viśīrṇas tadyathā busamuṣṭiḥ |
sacec chāriputra upasenasya kulaputtrasya tasmiṃ samaye imā gāthāḥ pratyabhāsyaṃta imāni ca maṃtrapadāni nāsyāśīviṣaḥ kāye ’kramiṣyan nāsya kāyo viśariṣyat tadyathā busamuṣṭiḥ |
yā bhadaṃta katamā gāthāḥ katamāni maṃtrapadāni ||
maitrī me dhṛtirāṣṭreṣu maitrī airāvaṇeṣu ca |
chibbāputtreṣu me maitrī kaṃbalāśvatareṣu ca ||karkoṭakeṣu me maitrī kṛṣṇagautamakeṣu ca |
nandopandau ye nāgā teṣu maitrī ca me sadā ||apādakeṣu me maitrī maitrī me dvipadeṣu ca |
catuṣpadeṣu me maitrī maitrī bahupadeṣu ca ||sarvvanāgeṣu me maitrī ye nāgā udadhiniśritāḥ |
sarvvasatveṣu me maitrī ye ttrasāḥ sthāvarāś ca ye ||sukhinaḥ sarvve satvā hi sarvve satvā niramayāḥ |
sarvve bhadrāṇi paśyaṃtu mā caiśāṃ pāpam āgamat ||sarpaśauṇḍikaprāgbhāre nityaṃ viharato mama |
āśīviṣo ghoraviṣo jīvitam uparundhati ||yena me satyavākyena śāstā lokeṣv anuttaraḥ |
tena me satyavākyena mā me kāye viṣaṃ kramet ||rāgo dveṣaś ca mohaś ca ete loke viṣattrayam |
nirvviṣo bhagavān buddhaḥ satyadharmahataṃ viṣam ||hataṃ viṣaṃ ghoraviṣaṃ kṛto rakṣāparikaraḥ |
sarvve hataviṣa biddhās tad uraga hataṃ viṣam ||
tatremāni mantrapadāni bhavaṃti tadyathā | otuṃbile | tuṃbile | tuṃbe | pratuṃbe | naṭṭe | sunaṭṭe | kevaṭṭe | munaye | samaye | datte | nīlakeśe | vālakupe | ole | oṅko | svāhā ||
sacec chāriputtra upasenasya kulaputrasya tasmiṃ samaye imā gāthāḥ pratyabhāyaṃta imāni ca maṃtrapadāni nāsyāśīviṣaṃ kāye ’kramiṣyat | nāsya kāyo vyaśariṣyat tadyathā busamuṣṭiḥ |
tat kuta etad bhadaṃta labhyam āyuṣmata upasenena yat tasmiṃ samaye aśrutapūrvvā gāthāḥ pratibhāṣyaṃte aśrutapūrvvāṇi vā maṃtrapadāni tadyathā etarhi bhagavataḥ |
athāyuṣmāñ śāriputtro bhagavato bhāṣitam abhinandyānumodya bhagavatpādau śirasā bhagavato ’ntikāt prakrāṃtaḥ ||