Daśabalasūtra

śrāvastyāṃ nidānam |

daśabalasamanvāgatas tathāgato ’rhāṃ samyaksaṃ­buddhaś caturvaiśāradyaprāpta udāram ārṣabhaṃ sthānaṃ pratijānāti brāhmaṃ cakkraṃ vartayati pariṣadi samyaksiṃhanādaṃ nadati |

yad utāsmiṃ satīdaṃ bhavaty asyot­pād­ād idam utpadyate | yad utāvidyāpratyayāḥ saṃskārāḥ yāvat samudayo nirodhaś ca bhavati |

svākhyāto me bhikṣavo dharma uttāno vivṛta chinnaplotiko yāvad devamanuṣyebhyaḥ samyaksuprakāśitaḥ |

evaṃ svākhyāte me dharme uttāne vivṛte chinnaplotike yāvad devamanuṣyebhyaḥ samyaksuprāśite alam eva śraddhāpravrajitena kulaputreṇa yogāya | alam apramādāya | alaṃ śāstuś śāsane yogam āpattuṃ | kāmaṃ tvak snāyu ca asthi cāvatiṣṭhatu pariśuṣyatu śarīrāṃ māṃsaśoṇitam |

atha ca punar yat tad ārabdhavīryeṇa prāptavyaṃ sthāmavatā vīryavatā utsahinā dhṛḍhaparākrameṇa anikṣiptadhureṇa kuśaleṣu dharmeṣu tad bata nānuprāpyāntarā vīryasya sraṃsanaṃ bhaviṣyati |

tat kasya hetoḥ | duḥkhaṃ kusīto viharati vyavakīrṇaḥ pāpakair akuśalair dharmaiḥ sāṃkleśyaiḥ paunarbhavikaiḥ sajvarair duḥkhavipākair āyatayāṃ jāti­jarāmara­ṇīyair mahataś cāpy arthasya pārihā.ṇir bhavati |

ārabdhavīryas tu sukhaṃ viharaty avyavakīrṇaḥ pāpakair akuśalair dharmai sāṃkleśyaiḥ ponarbhavikaiḥ sajvarair duḥkhavipākair āyatyāṃ tijarā­mara­ṇīyair mahataś cāpy arthasya pāripūrir bhavati |

maṇḍapeyam idaṃ pravacanaṃ | yad uta śāstā ca saṃmukhībhūto dharmaś ca deśyate aupaśamikaḥ pārinirvāṇikaḥ saṃbodhagāmī sugatapraveditaḥ |

tasmāt tarhi bhikṣava ātmārthaṃ samanupaśyadbhi parārthaṃ cobhayārtha ca itaḥ pratisaṃ­śikṣitavyam |

kaccin na pravrajyā amoghā bhaviṣyati saphalā sukhodayā sukhavipākā yeṣāṃ ca paribhokṣyāmahe cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajya­pariṣkārāṃ teṣāṃ te kārāḥ ktāḥ kaccid atyarthaṃ mahāphalā bhaviṣyati mahā­nuśaṃ­sā mahādyutayo mahāvaistārā ity evaṃ vo bhikṣava śikṣitavyaṃ ||

daśabalasūtraṃ | samāptaḥ ||