Daśabalasūtra
daśabalasamanvāgatas tathāgato ’rhāṃ samyaksaṃbuddhaś caturvaiśāradyaprāpta udāram ārṣabhaṃ sthānaṃ pratijānāti brāhmaṃ cakkraṃ vartayati pariṣadi samyaksiṃhanādaṃ nadati |
yad utāsmiṃ satīdaṃ bhavaty asyotpādād idam utpadyate | yad utāvidyāpratyayāḥ saṃskārāḥ yāvat samudayo nirodhaś ca bhavati |
svākhyāto me bhikṣavo dharma uttāno vivṛta chinnaplotiko yāvad devamanuṣyebhyaḥ samyaksuprakāśitaḥ |
evaṃ svākhyāte me dharme uttāne vivṛte chinnaplotike yāvad devamanuṣyebhyaḥ samyaksuprāśite alam eva śraddhāpravrajitena kulaputreṇa yogāya | alam apramādāya | alaṃ śāstuś śāsane yogam āpattuṃ | kāmaṃ tvak snāyu ca asthi cāvatiṣṭhatu pariśuṣyatu śarīrāṃ māṃsaśoṇitam |
atha ca punar yat tad ārabdhavīryeṇa prāptavyaṃ sthāmavatā vīryavatā utsahinā dhṛḍhaparākrameṇa anikṣiptadhureṇa kuśaleṣu dharmeṣu tad bata nānuprāpyāntarā vīryasya sraṃsanaṃ bhaviṣyati |
tat kasya hetoḥ | duḥkhaṃ kusīto viharati vyavakīrṇaḥ pāpakair akuśalair dharmaiḥ sāṃkleśyaiḥ paunarbhavikaiḥ sajvarair duḥkhavipākair āyatayāṃ jātijarāmaraṇīyair mahataś cāpy arthasya pārihā.ṇir bhavati |
ārabdhavīryas tu sukhaṃ viharaty avyavakīrṇaḥ pāpakair akuśalair dharmaiḥ sāṃkleśyaiḥ ponarbhavikaiḥ sajvarair duḥkhavipākair āyatyāṃ jātijarāmaraṇīyair mahataś cāpy arthasya pāripūrir bhavati |
maṇḍapeyam idaṃ pravacanaṃ | yad uta śāstā ca saṃmukhībhūto dharmaś ca deśyate aupaśamikaḥ pārinirvāṇikaḥ saṃbodhagāmī sugatapraveditaḥ |
tasmāt tarhi bhikṣava ātmārthaṃ samanupaśyadbhiḥ parārthaṃ cobhayārthaṃ ca itaḥ pratisaṃśikṣitavyam |
kaccin na pravrajyā amoghā bhaviṣyati saphalā sukhodayā sukhavipākā yeṣāṃ ca paribhokṣyāmahe cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṃ teṣāṃ te kārāḥ kṛtāḥ kaccid atyarthaṃ mahāphalā bhaviṣyaṃti mahānuśaṃsā mahādyutayo mahāvaistārā ity evaṃ vo bhikṣavaḥ śikṣitavyaṃ ||