Svāgatasūtra
svāgataṃ vo bhikṣavaḥ | supravrajyā vo bhiṣavaḥ | lābhā sulabdhā | kadācit karhicid āryāyatane pratyājāti indriyair avikalatā ajaḍatā aneḍamūkatā ahastasaṃvācakatā pratibalatā subhāṣitadurbhāṣitānāṃ dharmāṇām artham ājñātum |
ahaṃ caitarhi śāstā loke utpannas tathāgato ’rhāṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttara puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāṃ |
dharmaś ca deśyate aupaśamikaḥ pārinirvāṇikaḥ saṃbodhagāmī sugatapraveditaḥ | yad utāsmiṃ satīdaṃ bhavaty asyotpādād idam utpadyate |
yad utāvidyāpratyayāḥ saṃskārā yāvat samudayo nirodhaś ca bhavati |
tad idaṃ bhikṣavaḥ sudurlabhadurlabhaṃ yat kadācit karhicid āryāyatane pratyājāti indriyair avikalatā yāvat samudayo nirodhaś ca bhavati |
tasmāt tarhi bhikṣava ātmārthaṃ samanupaśyadbhiḥ parāthañ cobhayārthaṃ ca yāvad evaṃ vo bhikṣavaḥ śikṣitavyam ||