Mahāparinirvāṇasūtra (2nd)
vitarkā viditā utpadyaṃte viditās tiṣṭaṃti viditā adhyastaṃgacchaṃti |
idam api yūyam ānanda tathāgatasyāścaryādbhutadharmaṃ dhārayata | evam āścaryādbhutadharmasamanvāgata ānanda tathāgataḥ |
atha bhagavān āyuṣmantam ānandam āmaṃtrayāmāsa | āgamayānanda yena gandhamādanaṃ caityaṃ tenopasaṃkramiṣyāvaḥ |
evaṃ bhadaṃta āyuṣmān ānando bhagavataḥ pratyaśrauṣīt |
atha bhagavān utthāyāsanād yena gandhamādanaṃ caityaṃ tenopasaṃkramati | āyuṣmān ānando niṣīdanam aṃsenāropya bhagavaṃtaṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ … myānulomatayā |
atha bhagavāṃ gandhamādanaṃ caityam abhyavagāhya yenānyatamaṃ vṛkṣamūlaṃ tenopasaṃkramati | upasaṃkramya āyuṣmaṃtam ānandam āmaṃtrayāmāsa |
prajñapayānandāsmiṃ vṛkṣamūle tathāgatasya niṣīdanaṃ pṛṣṭhī me āglāyati tāṃ tāvad āyāmayiṣye |
evaṃ bhadaṃtāyuṣmān ānando bhagavataḥ pratiśrutya tasmiṃ vṛkṣamūle bhagavato niṣīdanaṃ prajñapayāmāsa |
nyaṣīdad bhagavāṃ prajñapta evāsane |āyuṣmān apy ānando bhagavata ekāṃte nyaṣīdat |
niṣadya bhagavāṃ āyuṣmaṃtam ānandam āmantrayāmāsa |
yāvaṃta ānanda bhikṣavo gandhamādanaṃ caityam upaniḥśṛtya viharaṃti tān sarvān upasthānaśālāyāṃ saṃnipātaya |
evaṃ bhadaṃtāyuṣmān ānanda bhagavataḥ pratiśrutya yāvaṃto bhikṣavo gandhamādanaṃ caityam upaniḥṣṛtya viharaṃti tān sarvān upasthānaśālāyāṃ saṃnipātayāmāsa | saṃnipātya śirasā bhagavataḥ pādau vaṃttvaikānte asthāt |
ekāntasthita āyuṣmān ānando bhagavaṃtam idam avocat |
yāvaṃto bhadanta bhikṣavo gandhamādanacaityam upaniḥśṛtya viharaṃti sarve te upasthānaśālāyāṃ saṃnipatitāḥ | yasyedānīṃ bhagavān kālaṃ manyate |
atha bhagavān utthāyāsanād yenopasthānaśālā tenopasaṃkrānta upasaṃkramya prajñapta evāsane nyaṣīdat |
niṣaṇṇo bhagavāṃ bhikṣūn āmaṃtrayāmāsa |
tasmāt tarhi bhikṣavo ye mayā dharmāḥ svayam abhijñāya sākṣīkṛtvopasaṃpadya praveditās tadyathā catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāro ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyṅgāny āryāṣṭāṅgo mārgaḥ tatra vaḥ sarvaiḥ sahitaiḥ samagraiḥ saṃmodamānair avivadadbhir ekāgrair ekoddeśair ekakṣīrodakabhūtaiḥ … dīpayamānaiḥ sukhasparśaṃ vihartavyam |
tasmāt tarhi bhikṣavo ye mayā dharmā ākhyātās tadyathā sūtraṃ geyaṃ vyākaraṇaṃ gāthodānā nidānāvadānā itivṛttakajātakavaipulyādbhutadharmopadeśās te dharmā bhavadbhiḥ sādhu ca suṣṭhu codgrahītavyā udgṛhya dhārayitavyā dhārayitvā tulayitavyāḥ tulayitvā niśāmayitavyā niśāmya tathā tathā pratipattavyam |
tat kasmād dhetoḥ | acireṇa tathāgatasya parinirvāṇaṃ bhaviṣyati | trayāṇāṃ māsānām atyayena tathāgatasya parinirvāṇaṃ bhaviṣyati kuśinagaryupavartane mallānāṃ sālavane antare yamakasālayoḥ |
atha te bhikṣavo bhagavatontikād idaṃ evaṃrūpaṃ vākyaṃ śrutvā ekatyā bhikṣavaḥ cchinnaprapāta … pṛthivyāṃ nipetuś cetobh samarpitāḥ atikṣipraṃ …