Pūrṇikasūtra

athāyuṣmān pūrṇiko ’ciraprakrāntān saṃbahulān anyatīrthikaparivrājakān viditvā yena bhagavāṃs tenopajagāma. upetya bhagavatpādau śirasā vanditvā, ekānte nyaṣīdat. ekāntaniṣanna āyuṣmān pūrṇiko yāvad evāsyābhūt. saṃ­bahulair anyatīrthikapariv­rāja­kaiḥ sārdham antarākathāsamudāhāras tat sarvaṃ bhagavato vistareṇārocayati. evaṃ cāha.

kaccid ahaṃ bhadanta evaṃ vyākurvāṇo no ca bhagavantam abhyācakṣe. nātisarāmy uktavādī cāhaṃ bhagavato dharmavādī ca dharmasya cānudharmaṃ vyākaromi. na ca me kaścid āgacchet parataḥ saha dharmeṇa vādānuvādaṃ garhasthānīyo dharmaḥ.

tatthyaṃ tvaṃ pūrṇika vyākurvāṇo no ca mām abhyācakṣase. nātisarāsy uktavādī ca tvaṃ mama dharmavādī ca dharmasya cānudharmaṃ vyākarosi. na ca te kaścid āgacchet parataḥ saha dharmeṇa vādānuvādaṃ garhasthānīyo dharmaḥ |

tat kasmād dhetoḥ. pūrvaṃ pūrṇika anabhisamayāt* śvāṃtrakulajātā guḍaguṃjijāmuṃ­jabalbajajātā ājavaṃjavasamāpannā asmāl lokāt paraṃ lokaṃ parāl lokād imaṃ lokaṃ sandhāvaṃ­ti saṃsaraṃti saṃsārān na vyativartaṃte.

mithyāmāneṣu pūrṇika apariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacchet sarvasyāḥ prajāyā dīrgharātram arthāya hitāya sukhāya ||