pācattikā dharmā 1–70
ime kho punar ārye-miśrikāyo eka-cattālaṁ śataṁ śuddhapācattikā dharmāḥ | anvardha-māsaṁ sūtre prātimokṣe uddeśam uddānaṁ |
mṛṣa
1 |
oṣṭhasyauṣṭrasya
2
| paiśunyam
3 |
udghāṭanaṁ
4 | saṁcintya tiryagyoni
5 | padaśo
6 |
uttari manu-dharme
7 | ārocanāya
8 |
yathā-saṁstuta
9 vigarhaṇāya ca
10 ||
prathamo vargaḥ |
uddānaṁ |
bījaṁ
11 anya-vādam
12 | odhyāpana
13 |
mañca
14 śayyā
15 nikaḍḍhanaṁ
16 |
pūrvopagataṁ
17 | vaihāyasaṁ
18 |
udake
19 | kaukṛtyena
20 ||
dvitīyo vargaḥ ||
uddānaṁ |
avasatho
21 | paraṁpara
22 |
prāvaraṇā
24 | apratyuddhāram
23 |
adinnaṁ
25 | vikālo
26 | sannidhi
27 |
macchāmantha
28
| apanihe
29 | gaṇa-bhojanena
30 ||
tṛtīyo vargaḥ ||
uddānaṁ |
jyotiḥ
31 |
sah’-akārasah’-agāra
32
| cchandam
33 |
udyojanā
34 | trayo ntarāyikā
35 |
36 |
37 |
akṛta-kalpa
38 | ratana
39 | bhīṣanena
40 ||
caturtho vargaḥ ||
uddānaṁ |
sa-prāṇakam
41 | acelake
42 |
anupakhajja
43 | praticchannāsanaṁ
44 |
trayo senāyāṁ
45 |
46 |
47 | praharati
48 |
tala-śaktikā
49 | udaka-hāsyena
50 ||
pañcamo vargaḥ ||
uddānaṁ |
aṅguli-pratoda
51 | steya-sārtho
52 |
pṛthivī
53 | pravāraṇā
54 | na śikṣiṣyaṁ
55 |
madya-pānaṁ
56 | nādarya
57 | upaśrotra
58 |
viniścaya
59 | saṁmohena
60 ||
ṣaṣṭho vargaḥ ||
uddānaṁ |
sabhakto
61 | rājñaḥ
62 | sūcī-gṛhaṁ
63 |
mañca
64 | tūla
65 | niṣīdanaṁ
66 |
kaṇḍu-praticchādanaṁ
67 | sugata-cīvaraṁ
68 |
abhyākhyānaṁ
69 | pariṇāmanena
70 ||
saptamo vargaḥ ||
ete sapta vargāḥ sādhāraṇāḥ | yathā yecava bhikṣuṇā tathā yeva kartavyāḥ |