pācattika-dharma 100
ūna-dvādaśa-varṣā gṛhi-caritā
Origin story
bhagavān śrāvastīyam viharati | tā dāni śākiya-kanyāyo malla-kanyāyo kolīya-kanyāyo gṛhi- caviritāyo pravrajitāyo paṭu kāyo uccakṣukāyo kṣipra-niśāntikāyo | mahāprajāpatī gautamī bhagavantaṁ pṛcchati | labhyā dāni bhagavan ūna-viṁśati-varṣāṁ gṛhi-caritām upasthāpayituṁ | bhagavān āha | labhyā | tāyo aṣṭa-varṣām nava-varṣāṁ gṛhi-caritām upasthāpayanti | tā a-prati-saṁkhyāna-vartinyo bhavanti | yathā ūna-viṁśati-varṣāḥ | yāvad bhagavān āha | na kṣamati ūna-dvādaśa-varṣāṁ gṛhi-caritām upasthāpayituṁ | atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati | sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti |
Ruling
yā puna bhikṣuṇī ūna-dvādaśa-varṣāṁ gṛhi-caritām upasthāpayet pācattikaṁ |
Definitions
- gṛhi-caritā ti vikopita-brahmacaryā |
- upasthāpayed iti upasaṁpādayet
pācattikaṁ | yāvat prajñaptiḥ |
Permutations
yā eṣā gṛhi-caritā ākāṁkṣati tathāgata-pravedite dharma-vinaye upasaṁpadaṁ bhikṣuṇī-bhāvaṁ sā tāya anugrāhitavyā | peyālaṁ | yāvat hasta-pādā nivāsayitavyāḥ | tena bhagavān āha |
Restatement of rule
yā puna bhikṣuṇī ūna-dvādaśa-varṣāṁ gṛhi-caritām upasthāpayet pācattikaṁ || 10 ||
uddānaṁ |
sammukham
91 | ūna-dvādaśa-varṣā
92 |
an-aṅgopetā
93 | asammatā
94 | duḥśīlā
95 |
ūna-viṁśati-varṣā kumārī-bhūtā
96 |
a
deśita-śikṣā
97 | aparipūra-śikṣā
98 |
asammatā
99 | ūna-dvādaśa-varṣā gṛhi-caritāya
100
pūryate daśamo vargaḥ ||