pācattika-dharma 111
yānam
First origin story
bhagavān vaiśālīyam viharati | atha bhadrā kāpileyī catur-yuktaṁ yānam abhiruhitvā jñāti-kulaṁ gacchati | jano dāni ojjhāyati | paśyatha bhaṇe śramaṇikā maha-cchandā | etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ | yāvat paryavadātāni bhaviṣyanti |
First ruling
yā puna bhikṣuṇī yānam abhiruhyet pācattikaṁ |
Second origin story
eṣaivārthotpattiḥ | bhagavān śrāvastīyam viharati | tā dāni śākīya-kanyāḥ kolīyakanyāḥ lecchavi-kanyāś ca prakṛti-sukumārāḥ pravrajitāḥ | pādehi gacchantīyo kilamyanti | etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ | yāvad bhagavān āha | tena hi anujānāmi gilānāye | atha khalu bhagavān mahāprajāpatīṁ gautamīm āmantrayati yāvat |
Second ruling
yā puna bhikṣuṇī a-gilānā yānam abhiruhet pācattikaṁ |
Definitions
- yā puna bhikṣuṇī ti upasampannā |
- a-gilānā ti pratyuddhṛtaṁ bhagavatā padaṁ an-āpattiḥ gilānāye | glānyaṁ nāma jarā-durbalā vā vyādhi-durbalā vā prakṛti-sukumārā vā na śaknoti pada āgacchantu idam atra gailānyam abhipretaṁ |
- yānan nāma hasti-yānaṁ aśvayānam uṣṭra-yānaṁ go-yānaṁ gardabha-yānaṁ nāvā-yānaṁ śivikā-yānaṁ yāna-yānam eva aṣṭamaṁ |
abhiruhyet pācattikaṁ |
Permutations
na kṣamati bhikṣuṇyā yānam abhiruhituṁ | yatra uṣṭrā vā goṇā vā yuktā bhavanti | atha khalu strī-yānam abhiruhitavyaṁ | yahiṁ uṣṭrīyo vā goṇīyo vā yuktā bhavanti tahiṁ āruhitavyaṁ | atha dāni a-saṁjñikā bhavati na strīṁ na puruṣaṁ jānāti an-āpattiḥ | atha dāni nāvāya aparāt param uttaraty an-āpattiḥ | ūrdhvaṅ-gāminīyam vā adho-gāminīyam vā pratyayo adhiṣṭhihitavyo mā mariṣyāmīti | bhikṣur api a-gilāno yānam-abhiruhati vinayātikramam āsādayati | pratyayam adhiṣṭhihati anāpattiḥ | tena bhagavān āha |
Restatement of rule
yā puna bhikṣuṇī a-gilānā yānam abhiruhet pācattikaṁ | rā ||