pācattika-dharma 80
laśunañ ca khādati
Origin story
bhagavān rājagṛhe viharati | meghīyo nāma laśunavāṇijako | tena bhikṣuṇī-saṁgho laśunena upanimantrito | tā dāni ṣaḍvargiṇīyo khādanti pi mardenti pi ujjhenti pi viśrāṇenti pi ādāya pi gacchanti | so dāni kadācit vāṭaṁ pratyavekṣituṅ gataḥ | tena dāni sāso dṛṣṭo vāṭo vidhvasto | so dān āha | kenāyaṁ vāṭo vidhvasto | ahaṁāha tvayā āryamiśrikā upanimantritāḥ | laśunena tāyo dāni khādanti mardenti pi ujjhenti pi viśrāṇenti pi ādāya pi gacchanti | tasya dāni aprasādo jāto | āha | yadi khā danti kim mardenti | peyālaṁ | etaṁ prakaraṇaṁ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṁsuḥ | yāvad bhagavān āha |
Ruling
yā puna bhikṣuṇī laśunaṁ khādayadeya pācattikaṁ || laśunan ti laśunaṁ nāma jātimaṁ sevimaṁ nāgaraṁ kaccharuhaṁ pārvateyaṁ brahmadeyaṁ āvarantakaṁ māgadhakaṁ kosalakaṁ | yaṁ cā punar anya pi kiñcil laśunaṁ sarvaṁ laśunaṁ na kṣamati | āman na kṣamati pakvan na kṣamati | yakṛn na kṣamati | kāpi kāpi na kṣamati abhyantara-paribhogāya |
Permutations
atha dāni bhikṣuṇīya gaṇḍam vā piṭakam vā kṣatam vā upahatam vā bhavati labhyan taṁ mrakṣituṁ | mrakṣayitvā na kṣamati abhyāgame pradeśe sthātuṁ | atha khu pratigupte pradeśe sthātavyaṁ yāvad varttā bhavati | +++++ dhoviya niṣkakramitavyaṁ | tena bhagavān āha |
Restatement of rule
yā puna bhikṣuṇī laśunaṁ khādeya pācattikaṁ || 1 ||
uddānaṁ |
saṁkramaṇaṁ
71 śramaṇa-cīvaram
72 |
antarvāsaṁ
73 | saṁkakṣikā
74 |
daśaka-śāṭikā
75
kaṭhina
76 |
cīvara-pārihārikaṁ
77 |
pañcapacati
78
| daka-vījanena
79 |
laśunañ ca khādati
80 |
aṣṭamo vargaḥ ||