Gilgit Buddhist Manuscripts 3

mūlasarvāstivāda bhikṣu prātimokṣa

namaḥ sarvajñāya ||

Introduction

praṇamya pūrvaṃ jagati pradhānaṃ duḥkhālayottīrṇam anantapāram |
sarvajñaśikṣāpadaratnakośam udghāṭayāmy āryagaṇasya madhye || 1 ||

trailokyavikhyātayaśaḥpatākaṃ saddharma­nādoditasiṃ­hanādam |
sarvaṃ kaṣāsāditaratnakośaṃ brahmāṇḍacūḍā­maṇi­ghṛṣṭa­pādam || 2 ||

kṛtsnasyāgādhapārasya bauddhasya vinayodadheḥ |
pratiṣṭhāhṛdayaṃ sāraṃ prātimokṣo ’yam ucyate || 3 ||

eṣa saddharmarājasya saddharmālekhyasaṃgrahaḥ |
eṣa bhikṣuvaṇiggrāmaḥ śikṣāpaṇyamahāpaṇaḥ || 4 ||

eṣa dauśīlyaduṣṭānāṃ viṣaviṣkambhaṇo ’gadaḥ |
eṣa yauvanavibhrāntakumāra­dvipadāṅkuśaḥ || 5 ||

eṣa sāgara­gambhīra­saṃ­sārottaraṇaplavaḥ |
eṣa kleśajayo mārgo nṛpater agranāyakaḥ || 6 ||

eṣa mokṣapurārohe mūlasopānavat sthitaḥ |
nirvṛte mayi yuṣmākam eṣa śāstety abhiṣṭutaḥ || 7 ||

svayaṃ + + + + + kṣumamakṣam caiva yatnataḥ |
nihatākṣaḥ samantaḥ + + + + + + + + + ||

+ + + + + + + + + + naibhyaty adīkṣitaiḥ |
prātimokṣaḥ sadā rakṣo bhikṣubhir nirmumukṣubhiḥ ||

jita pravṛtte ’py ahitāya + + + + + + + |
kṛtopakāre ’py apakartumīhate + + + + + ||

prātimokṣasya śravaṇaṃ durlabhaṃ kalpakoṭibhiḥ |
grahaṇaṃ dharaṇaṃ caivatipattiḥ sudurlabhā || 8 ||

buddhānāṃ sukham utpādaḥ sukhā dharmasya dhīṣaṇā sukhā saṃghasya sāmagrī śramaṇānāṃ tapaḥ sukham || 9 ||

sukhaṃ darśanam āryāṇāṃ saṃvāso ’pi satā sukhaḥ |
adarśanena bālānāṃ nityam eva sukhaṃ bhavet || 10 ||

sukhaṃ dṛṣṭāḥ śīlavantaḥ sukhaṃ dṛṣṭā bahuśrutāḥ |
arhantaś ca sukhaṃ dṛṣṭā vipramuktapunarbhavāḥ || 11 ||

sukhā nadī sukhaṃ tīrthaṃ sukhaṃ dharmajito jataḥ |
sukhaṃ prajñāpratilaṃbho hy asmimānakṣayaḥ sukham || 12 ||

sukho hi vāsaḥ kṛtaniścayānāṃ jitendriyāṇāṃ ca bahuśrutānām |
śānteṣv araṇyeṣu jarāṃ gatānāṃ vaneṣu nirvāpitayauvanānām || 13 ||

nirgatam āyuṣmanto grīṣmāṇāṃ yāvat tāvad avaśiṣṭam | atikrāmati āyuḥ āgataṃ jarā­maraṇam | pralaṅghyate śāstuḥ śāsanam apramādena āuṣmadbhir yogaḥ karaṇīyaḥ | apramādādhigatāhi tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ bodhir iti vā apy evaṃbhāgīyāḥ kuśalā dharmā bodhipakṣyāḥ | kiṃ bhagavataḥ śrāvakasaṃghasya pūrvakālakaraṇīyam alpo ’rtho ’lpakṛtyam | anāgatānām āyuṣmantaś chandapariśuddhiṃ cārocayata ārocitāṃ ca pravedayata |

praṇamya śākyasiṃhāya bhūtvā hy asmai kṛtāṃjaliḥ |
prātimokṣaṃ pravakṣyāmi vinayaṃ tac chṛṇotu naḥ || 14 ||

śrutvā ca tat karotv atra yathā proktaṃ maharṣiṇā |
aṇumātreṣv avadyeṣu bhavatā yatnakāriṇā || 15 ||

yatnād drutaṃ satataṃ yaś ca cittahayaṃ mukhavacaneṣu anusārayati |
prātimokṣakhalīnam api sadṛśaṃ śatakaṇṭakaṃ tīkṣṇaṃ yenātividhyate || 16 ||

mahāt­manaḥ ye vacanamātreṇa yathābhāgān na nivartante |
puruṣaturagās te khalu kleśaraṇajayino
bhaviṣyanti || 17 ||

yeṣāṃ tu khalīnam idaṃ na vidyate nāpi antaḥ­kāmaṃ |
te tu kleśaraṇavimathyatā uddāmā vibhramiṣyanti || 19 ||

nidānam

śṛṇotu bhadantaḥ saṃghaḥ adya saṃghasya poṣadhaḥ cāturdaśikaḥ pāṃcadaśiko vā sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghasya poṣadhaṃ kuryāt prātimokṣasūtroddeśam uddeśayed eṣā jñaptiḥ |

poṣadhaṃ vayam āyuṣman kariṣyāmaḥ prātimokṣasūtroddeśam uddeśāmaḥ | yasya syāt āpattiḥ tena āviṣkartavyā | āpattyāṃ asatyāṃ tūṣṇīṃ bhavitavyam | tūṣṇīṃbhāvena ca vayam āyuṣmataḥ pariśuddhān vedayiṣyāmaḥ | yathāpi pratyekaṃ pṛṣṭasya bhikṣor vyākaraṇaṃ bhavati evam evaṃ evaṃrūpāyāṃ bhikṣuparṣadi yāvat trir apy anuśrāvaṇaṃ bhavati | yaḥ punar bhikṣur evaṃrūpāyāṃ bhikṣuparṣadi yāvat trir apy anuśrāvyamāne smaran satīm āpattiṃ nāviṣkaroti saṃprajānan mṛṣāvādo ’sya bhavati | saṃprajānan mṛṣāvādaḥ khalv āyuṣmantaḥ antarāyiko dharma ukto bhagavatā | tasmāt smaratā bhikṣuṇā āpannena viśuddhāpekṣeṇa satī āpattir āviṣkartavyā | āviṣkṛtenāsya phāsu bhavati nāviṣkṛtena na bhavati |

uddiṣṭaṃ khalu mayāyuṣmantaḥ prātimokṣasūtroddeśanidānam | tatrāyuṣmataḥ pṛcchāmi—kaccit sthātra pariśuddhāḥ

dvir api trir api pṛcchāmi—kaccit sthātra pariśuddhāḥ

atrāyuṣmanto yasmāt tūṣṇīm evam etad dhārayāmi |

4 pārājikā rules

ime khalu āyuṣmantaś catvāraḥ pārājikā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti |

pārājika 1

yaḥ punar bhikṣur bhikṣūṇāṃ śikṣāsājīvasamāpannaḥ śikṣām apratyākhyāya śikṣādaurbalyam anāviṣkṛtyābrahmacaryaṃ maithunaṃ dharmaṃ pratisevate antatas tiryagyonigatayāpi sārdhaṃ, ayam api bhikṣuḥ pārājiko bhavaty asaṃvāsyaḥ |

pārājika 2

yaḥ punar bhikṣur grāmagatam araṇyagataṃ vā pareṣāṃ adattaṃ steyasaṃkhyātam ādadīta yadrūpeṇādattādānena rājā vainaṃ gṛhītvā rājamātro vā hanyād vā saṃbadhnīyād vā pravāsayed vā evaṃ cainaṃ vadet—tvaṃ bhoḥ puruṣa cauro ’si bālo ’si steno ’sīty evaṃrūpaṃ adattaṃ bhikṣuḥ ādadita, ayam api bhikṣuḥ pārājayiko bhavaty asaṃvāsyaḥ |

pārājika 3

yaḥ punar bhikṣur manuṣyaṃ vā manuṣyavigrahaṃ vā svahastena saṃcintya jīvitād vyaparopayet | śastraṃ vainām ādhārayec chastradhārakaṃ vāsya paryeṣeta maraṇāya vainaṃ samādāpayen maraṇavarṇaṃ vāsyānusaṃvarṇayet | evaṃ cainaṃ vadet—haṃbho puruṣa kiṃ tava pāpakenāśucinā durjīvitena mṛtaṃ te bho puruṣa jīvitād varam iti cintānumataiś cittasaṃkalpair anekaparyāyeṇa maraṇāya vainaṃ samādāpayen mara­ṇavarṇaṃ vāsya anusaṃvarṇayet sa ca tena kālaṃ kuryād ayam api bhikṣuḥ pārājiko bhavaty asaṃvāsyaḥ |

pārājika 4

yaḥ punar bhikṣur anabhijānann aparijānann asantam asaṃvidyamānam anuttaramanuṣyadharmam alamārya viśeṣādhigamaṃ jñānaṃ vā darśanaṃ sparśavihāratāṃ vā pratijānīyād idaṃ jānāmīdaṃ paśyāmīti sa pareṇa samayena samanuyujyamāno vā asamanuyujyamāno vā āpanno viśuddhiṃ prakṣyaivaṃ vaded ajānann evāham āyuṣmanto ’vocaṃ jānāmīty apaśyāmīti riktaṃ tucchaṃ mṛṣāvyapalapanam anyatrābhimānāt ayam api bhikṣuḥ pārājiko bhavaty asaṃvāsyaḥ |


uddiṣṭā mayāyuṣmantaś catvāraḥ pārājikā dharmā yeṣāṃ bhikṣur anyatamānyatamam āpattim adhyāpatya na labhate bhikṣubhiḥ sārdhaṃ saṃvāsaṃ bhogaṃ vā yathāpūrvaṃ ca tathāpaścāt pārājiko bhavaty asaṃvāsyaḥ |

tatrāham āyuṣmantaḥ paripṛcchāmi—kaścit sthātra pariśuddhāḥ

dvir api trir api paripṛcchāmi—kaścit sthātra pariśuddhāḥ

pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam etad dhārayāmi |

13 saṃghāvaśeṣā rules

ime khalv āyuṣmantas trayodaśa saṃghāvaśeṣā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti |

saṃghāvaśeṣa 1

saṃcintya śukravisṛṣṭir anyatra svapnāntarāt saṃ­ghāvaśeṣaḥ |

saṃghāvaśeṣa 2

yaḥ punar bhikṣur avalavipariṇatena cittena mātṛgrāmeṇa sārdhaṃ kāyasaṃ­sargaṃ samāpadyeta hastagrahaṇaṃ vā bāhugrahaṇaṃ vā veṇīgrahaṇaṃ vā anyatamānyatamasya vā aṅgapratyaṅgasaṃsparśanaṃ vā aṅgamarśanaṃ svīkuryāt saṃghāvaśeṣaḥ |

saṃghāvaśeṣa 3

yaḥ punar bhikṣur avadalavipariṇatena cittena mātṛgrāmaṃ duṣṭhulayā pāpikayā asabhyayā maithunopasaṃhitayā vācā ābhāṣeta yathāpi tāṃ yuvā yuvatiṃ saṃghāvaśeṣaḥ |

saṃghāvaśeṣa 4

yaḥ punar bhikṣur avadalavipariṇatena cittena mātṛgrāmasya purastād ātmanaḥ kāyaparicaryāyā saṃvarṇayed etad agraṃ mātṛsvasaḥ paricaryāṇāṃ yaduta mādṛśaṃ bhikṣuṃ śīlavantaṃ kalyāṇadharmāṇaṃ brahmacāriṇam anena dharmeṇa paricared yaduta maithunopasaṃhitena saṃghāvaśeṣaḥ |

saṃghāvaśeṣa 5

yaḥ punar bhikṣuḥ saṃcaritraṃ samāpadyeta striyaṃ vā puruṣamatena puruṣaṃ vā strīmatena jāyātvena vā jāritvena vā antatas tatkṣaṇikāyām api saṃghāvaśeṣaḥ |

saṃghāvaśeṣa 6

svayaṃ yācitā bhikṣuṇā kuṭiṃ kārayitvā asvāmikām ātmoddeśikāṃ prāmāṇikā kuṭiḥ kārayitavyā | tatredaṃ kuṭyāḥ pramāṇaṃ dairghyeṇa dvādaśa vitastayaḥ sugatavitastyā tīryak saptāntarataḥ | tena bhikṣuṇā bhikṣavo ’bhinetavyāḥ vāstudarśanāya | abhinītair bhikṣubhir vāstu draṣṭavyam anārambhaṃ saparikramam | sārambhe ced bhikṣur vāstuny aparākrame svayaṃ yācitāṃ kuṭiṃ kārayed asvāmikām ātmoddeśakāṃ bhikṣūṃś ca nābhinayed vāstu darśanāya anabhinītair bhikṣubhiḥ adarśitavāstuni pramāṇaṃ vātikramet saṃghāvaśeṣaḥ |

saṃghāvaśeṣa 7

mahallakaṃ punar bhikṣuḥ vihāraṃ kārayamānāḥ sasvāmikaṃ saṃghoddeśakaṃ tena bhikṣuṇā bhikṣavo ’bhihitavyā vāstudarśanāya | ataḥ abhinītair bhikṣubhir vāstu draṣṭavam anāraṃbhaṃ saparikramam | sāraṃbhe ced bhikṣur vāstuny aparikrame mahantaṃ vihāraṃ kārayitvā yat sasvāmikaṃ saṃghoddeśakaṃ bhikṣūṃś ca nābhinayed vāstudarśanāya saṃ­ghāvaśeṣaḥ |

saṃghāvaśeṣa 8

yaḥ punar bhikṣur dviṣṭoddeśād apratītaḥ śuddhaṃ bhikṣuṃ amūlakena pārājikena dharmeṇānudhvaṃ­sayed apy evainaṃ brahmacaryāc cyāvayeyam iti tasya ca apareṇa samayena samanuyujyamāno vā asamanuyujyamāno vā amūlakam eva svādhikaraṇaṃ bhaved bhikṣuś ca dveṣe pratiṣṭhed dveṣeṇāvocam iti saṃghāvaśeṣaḥ |

saṃghāvaśeṣa 9

yaḥ punar bhikṣur dviṣṭoddeśād apratītaḥ śuddhaṃ bhikṣuṃ anyasya vā anyathābhāgīyasya adhikaraṇasya kañcid eva leśamātraṃ dharmam upādāya pārājikena dharmeṇa anudhvaṃsayed apy evainaṃ brahmacaryāc cyāvayeyam iti tasya ca apareṇa samayena samanuyujya­mānasya vā samanuyujyamānasya vā anyabhāgīyaṃ tad adhikaraṇaṃ bhavati kaścid eva leśoddeśamātro dharma upātto bhavati bhikṣuś ca dveṣe pratiṣṭhed dveṣād avocam iti saṃghāvaśeṣaḥ |

saṃghāvaśeṣa 10

yaḥ punar bhikṣuḥ samagrasya saṃghasya bhedāya parākramed bhedakaraṇasaṃvartanīyaṃ cādhikaraṇaṃ samādhāya pragṛhya tiṣṭhet sa bhikṣur bhikṣubhir idaṃ syād vacanīyaḥ—mā tvam āyuṣman samagrasya saṃghasya bhedāya parākramed bhedakaraṇasaṃvartanīyaṃ cādhikaraṇaṃ samādhāya pragṛhya tiṣṭha | sametv āyuṣman sārdhaṃ saṃghena samagro saṃghasahitaḥ saṃmodamāno ’vivadamānaḥ ekāgradharmoddeśaḥ ekakṣīrodakībhūtaḥ śāstu darśayamānaḥ sukhaṃ sparśaṃ vihāraṃ tu niśṛja tvam āyuṣman idam evaṃrūpaṃ saṃghabhedakaraṇaṃ vastu | evaṃ cet sa bhikṣur bhikṣubhir ucyamānas tathaiva vastu samādāya pragṛhya tiṣṭhet śuddhas tu pratiniḥsṛjed ity evaṃ kuśalaṃ na ca pratiniḥsṛjed dvir api trir api samanuyoktavyaḥ samanuśāsitavyaḥ tasya vastunaḥ pratiniḥsargāya dvir api trir api samanuyujyamānaḥ samanuśiṣyamānas tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjet saṃghāvaśeṣaḥ |

saṃghāvaśeṣa 11

tasya khalu bhikṣor bhikṣavaḥ syur sahāyakāḥ vyagravādinaḥ eko vā dvau vā saṃbahulā vā te tān bhikṣūn evaṃ vadeyuḥ—mā yūyam āyuṣmantaḥ taṃ bhikṣuṃ kalyāṇaṃ vā pāpakaṃ vā kiṃcid vadata tat kasmād dhetor dharmavādī āyuṣmanto bhikṣur vinayavādī ca so ’smākaṃ caiṣaś chandaṃ ca ruciñ cādāya tu vyāharati | jānaṃś ca sa bhikṣur bhāṣate nājānan yac cāsya bhikṣoḥ rocate ca kṣamate ca asmākam api rocate ca kṣamate ca iti | te bhikṣavo bhikṣubhir evaṃ syur vacanīyā—māyuṣmanta evaṃ vadantu na ca sa bhikṣur dharmavādī na vinayavādī adharmaṃ caiṣo ’vinayaṃ cāsmākaṃ chandaṃ ruciñ cādāya tu vyāharati nājānaṃś ca sa bhikṣur bhāṣate jānaṃś ca yac cāsya bikṣoḥ rocate ca kṣamate ca tavāyuṣmato ’pi saṃghabhedaḥ na rocate māyuṣmatām api saṃghabhedo rocate sametv āyuṣmantaḥ saṃghena samagro hi saṃgho saṃmodamāno avivadamāno ekāgradharmoddeśaḥ ekakṣīrodakībhūtaḥ śāstu darśayamānaḥ sukhaṃ sparśaṃ viharantu | tiṣṭha mā tvam āyuṣman saṃghabhedāya niḥsṛja imām evaṃrūpāṃ saṃghabhedakarāṃ kathām | evaṃ te bhikṣavo bhikṣubhiḥ dvir api trir api samanuyoktavyāḥ samanuśāsitavyās tasya vastunaḥ pratiniḥsargāya dvir api trir api samanuyoktavyāḥ samanuśāsitavyāḥ pratiniḥsṛjeyuḥ ity evaṃ kuśalaṃ no cet pratiniḥsṛjeyuḥ saṃghāvaśeṣaḥ |

saṃghāvaśeṣa 12

saṃ­bahulā bhikṣavaḥ anyatamaṃ grāmaṃ vā nigamaṃ vā upaniḥśritya vihareyus te ca syuḥ kuladūṣakāḥ pāpasamācārāḥ teṣāṃ ca kulāni duṣṭāni dṛśyeran vā śrūyeran vā prajñāyeran vā | te bhikṣavaḥ bhikṣubhir evaṃ syur vacanīyāḥ—āyuṣmantaḥ kuladūṣakāḥ pāpasamācārāḥ yuṣmākaṃ kulāni duṣṭāni dṛśyante ’pi śrūyante ’pi prajñāyante ’pi yuṣmākaṃ ca te pāpasamācārā dṛśyante ’pi śrūyante ’pi prajñāyante ’pi prakramadhvaṃ āyuṣmantaḥ yūyaṃ asmād āvāsād alaṃ yuṣmākaṃ iha vāseneti | evaṃ cet te bhikṣavas tān bhikṣūn vadeyuḥ—chandagāmina āyuṣmantaḥ bhikṣava dveṣagāmino mohagāmino bhayagāminaś ca evaṃrūpāyāḥ āpattyāḥ ekatya bhikṣūn pravāsayanty ekatya bhikṣūn na pravāsayantīti | tatra bhikṣavaḥ evaṃ syur vacanīyāḥ—mā āyuṣmanta evaṃ vadata | ekatya bhikṣavaś chandagāmino dveṣagāmino mohagāmino bhayagāminaś ca evaṃrūpāyāḥ āpattyāḥ ekatya bhikṣūn pravāsayanty ekatya bhikṣūn na pravāsayantīti | tat kasmād dhetoḥ | neme bhikṣavaś chandagāmino dveṣagāmino mohagāmino bhayagāminaś ca āyuṣmanta khalu kuladūṣakāḥ pāpasamācārāḥ yuṣmākaṃ kulāni duṣṭāni dṛśyante ’pi śrūyante ’pi pāpakāś ca yuṣmākaṃ samācārā dṛśyante ’pi śrūyante ’pi prajñāyante ’pi | bhikṣava āyuṣmantaś chandagāmino dveṣagāmino mohagāmino bhayagāminaś ca—niḥsṛjata imām evaṃrūpāṃ kathām | te bhikṣavaḥ bhikṣubhir evaṃ bhāsitavyāḥ—evaṃ cet pratiniḥsṛjeyuḥ ity evaṃ kuśalaṃ no cet pratiniḥsṛjeyuḥ dvir api trir api samanuyoktavyāḥ samanuśāsitavyās tasya pratiniḥsargāya dvir api trir api samanuyoktavyāḥ samanuśāsitavyāḥ pratiniḥsṛjeyuḥ ity evaṃ kuśalaṃ no cet pratiniḥsṛjeyuḥ saṃghāvaśeṣaḥ |

saṃghāvaśeṣa 13

bhikṣur iha kaścid durvācyasvabhāvo bhavati uddeśyaparyāpannaiḥ śikṣāpadaiḥ sugatasūtraparyāpannaiḥ bhikṣubhiḥ sahadharmeṇa sahavinayenocyamāna ātmānam avacanīyaṃ karoti—mā mām āyuṣmantaḥ yūyaṃ kiṃcid vadata kalyāṇam akalyāṇaṃ vā aham api āyuṣmataḥ na kiṃcid vakṣyāmi kalyāṇam akalyāṇaṃ vā viramantu āyuṣmantaḥ mama vacanād aham api viraṃsyāmi yuṣmākaṃ vacanād iti | sa bhikṣur bhikṣubhir evaṃ syād vacanīyo—āyuṣman uddeśyaparyāpannaiḥ śikṣāpadaiḥ sugatasūtraparyāpannaiḥ bhikṣubhiḥ sahadharmeṇa sahavinayenocyamāna ātmānam tvaṃ avacanīyaṃ karoṣi āyuṣman vacanīyam eva ātmānaṃ karotu āyuṣmantam bhikṣavo sahadharmeṇa sahavinayena vadantu āyuṣmān api bhikṣūn sahadharmeṇa sahavinayena vadatu evaṃ saṃbaddhā hi tasya bhagavataḥ tathāgatasya arhato samyaksaṃbuddhasya pariṣad yad idaṃ anyonyavacanīyād anyonyāpattivyutthāpanād iti māyuṣman ātmānaṃ avacanīyaṃ karotu | sa bhikṣur bhikṣubhir evaṃ bhāsitavyaḥ—evaṃ ced tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjed dvir api trir api samanuyoktavyaḥ samanuśāsitavyas tasya pratiniḥsargāya dvir api trir api samanuyoktavyaḥ samanuśāsitavyaḥ pratiniḥsṛjed tad vastu ity evaṃ kuśalaṃ no cet pratiniḥsṛjet saṃghāvaśeṣaḥ |


uddiṣṭā mayāyuṣmantas trayodaśa saṃghāvaśeṣā dharmāḥ | nava prathamāpattayaś catvāro yāvattṛtīyakā yeṣāṃ bhikṣur anyatamānyatamaṃ dharmam āpanno yāvatkālaṃ jānan pratichādayati tāvatkālaṃ tena akāmataḥ paryuṣitavyam | akāmataḥ paryuṣitaparivāsena bhikṣuṇā uttariṣaḍrātraṃ saṃghamānatvaṃ cartavyaṃ bhavati | cīrṇamānatto bhikṣur āvarhaṇapratibaddhaḥ kṛtānudharmaḥ bhikṣusaṃghasya ārādhitacitto yatra syād viṃśatigaṇo bhikṣusaṃ­ghasya tatra ca so bhikṣur āvarhitavyaḥ | ekenāpi ced ūno viṃśatigaṇo bhikṣusaṃghas taṃ bhikṣum āvarhet sa ca bhikṣur anāvrīḍas te ca bhikṣavo gārhyāḥ tatra samayaḥ |

yatrāhaṃ āyuṣmataḥ paripṛcchāmi—kaścit sthātra pariśuddhāḥ

dvir api trir api paripṛcchāmi—kaścit sthātra pariśuddhāḥ

pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evaitad dhārayāmi |

2 aniyata rules

imau khalu āyuṣmantau dvau aniyatau dharmau anvardhamāsaṃ prātimokṣasūtroddeśam āgacchataḥ |

aniyata 1

yaḥ punar bhikṣur mātṛgrāmeṇa sārdham eka ekikayā rahasi praticchanne āsane niṣadyāṃ kalpayed alaṃ kāmayitum | sacec chrāddheyavacanopāsikā trayāṇāṃ dharmāṇām anyatamānyatamadharmeṇa vadet pārājikena vā saṃghādiśeṣeṇa vā pāyantikena vā niṣadyāṃ bhikṣuḥ pratijāna­mānaḥ trayāṇāṃ dharmāṇām anyatamānyatamena dharmeṇa kārayitavyaḥ pārājikena vā saṃghāvaśeṣeṇa vā pāyantikena vā yena yena vā punaḥ śrāddheyavacanopāsikā taṃ bhikṣuṃ dharmeṇa vadet tena tena dharmeṇa sa bhikṣuḥ kārayitavyo ’yaṃ dharmo ’niyataḥ |

aniyata 2

yaḥ punar bhikṣur mātṛgrāmeṇa sārdham eka ekikayā rahasi praticchanne āsane niṣadyāṃ kalpayen nālaṃ kāmayitum | sacec chrāddheyavacanopāsikā dvayor dharmayoḥ anyatamānyatamadharmeṇa vadet saṃghāvaśeṣeṇa vā pāyantikena vā niṣadyāṃ bhikṣuḥ pratijānato dvayor dharmayoḥ saṃghāvaśeṣeṇa vā pāyantikena vā yena yena vā punaḥ śrāddheyavacanopāsikā taṃ bhikṣuṃ dharmeṇa vadet tena tena dharmeṇa sa bhikṣuḥ kārayitavyo ’yam api dharmo ’niyataḥ |


uddiṣṭā me āyuṣmantaḥ dvāv aniyatau dharmau | tatrāham āyuṣmataḥ paripṛcchāmi—kaścit sthātra pariśuddhāḥ

dvir api trir api paripṛcchāmi—kaścit sthātra pariśuddhāḥ

pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam etad dhārayāmi |

30 naisargikapāyantika rules

ime khalu āyuṣmantas triṃśan naisargikāḥ pāyantikā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti |

naisargikapāyantika 1

niṣṭhitacīvareṇa bhikṣuṇā uddhṛte kaṭhine daśāhaparamaṃ atirekacīvaram avikalpitaṃ dhārayitavyaṃ tataḥ uttari dhārayen naisargikā pāyantikā |

naisargikapāyantika 2

niṣṭhitacīvaro bhikṣuḥ uddhṛtakaṭhine ekarātram api cet trayāṇāṃ cīvarāṇām anyatamānyatamasya cīvarād bahiḥsīmāṃ vipravased anyatra saṃ­gha­saṃ­matyāVariant: saṃghasaṃvṛttyā naisargikapāyantikā |

naisargikapāyantika 3

niṣṭhitacīvarasya bhikṣor uddhṛte kaṭhine utpatya akālacīvaram ākāṃkṣinā tena bhikṣuṇā tac cīvaraṃ pratigṛhītavyaṃ pratigṛhya sacet paripūryate kṣipram eva kṛtvā dhārayitavyam | no cet paripūryate māsaparamaṃ tena bhikṣuṇā tac cīvaram upanikṣiptavyaṃ satyāṃ cīvarapratyāśāyām ūnasya vā paripūrayet tataḥ uttari upanikṣipen naisargikapāyantikā |

naisargikapāyantika 4

yaḥ punar bhikṣur ajñātikayā bhikṣuṇyā purāṇacīvaraṃ dhāvayed raṃjayed ākoṭayed vā naisargikapāyantikā |

naisargikapāyantika 5

yaḥ punar bhikṣur ajñātikayā bhikṣuṇyā santikāc cīvaraṃ pratigṛhṇīyād anyatra parivartakān naisargikapātayantikā |

naisargikapāyantika 6

yaḥ punar bhikṣur ajñātigṛhapatiṃ gṛhapatipatnīṃ vopasaṃkramya cīvaraṃ vijñāpayed anyatra samayān naisargikapāyantikā | tatrāyaṃ samaya ācchinnacīvaro bhikṣur bhavati naṣṭacīvaro dagdhacīvaro ūḍhacīvaro hṛtacīvaro ’yaṃ tatra samayaḥ |

naisargikapāyantika 7

ācchinnacīvareṇa bhikṣuṇā naṣṭacīvareṇa dagdhacīvareṇa ūḍhacīvareṇa hṛtacīvareṇājñātigṛhapatinā gṛhapatipatnīṃ cīvaraṃ vijñāpayitavyaḥ taṃ cec chrāddho brāhmaṇo gṛhapatir vātyarthaṃ saṃbahulaiś cīvaraiḥ pravārayed ākāṃkṣatā tena bhikṣuṇā sāntarottarapa­ramaṃ tasmāc cīvaraṃ pratigṛhītav­yaṃ tata uttari pratigṛhṇīyān naisargikā pāyantikā |

naisargikapāyantika 8

bhikṣuṃ khalūddiśyājñātinā gṛhapatinā gṛhapatipatnyā vā cīvaracetanakāni pratyupasthāpitāni syuḥ ebhir ahaṃ cīvaracetanakair evaṃ­rūpaṃ caivaṃrūpaṃ ca cīvaraṃ cetayitvā evaṃnāmā bhikṣur upasaṃkramiṣyati tam ācchādayiṣyāmi cīvareṇa kāle kalpikeneti | tatra caiko bhikṣuḥ pūrvam apravāritaḥ san kaṃcid eva vikalpaṃ pratipadya tam ajñātiṃ gṛhapatiṃ gṛhapatipatnīṃ vopasaṃkramyaivaṃ vaded yāni tāni āyuṣmatā mām uddiśya cīvaracetanakāni pratyupasthāpitāni sādhyāyuṣmaṃs te cīvaracetanakair evaṃrūpaṃ caivaṃrūpaṃ ca cīvaraṃ cetayitvā ācchādaye ’haṃ cīvareṇa kālena kalpikeneti | abhiniṣpanne cīvare naisargikā pāyantikā |

naisargikapāyantika 9

bhikṣuṃ khalūddiśyājñātinā gṛhapatinā gṛhapatipatnyā ca pratyekapratyekāni cīvaracetanakāni pratyupasthāpitāni syuḥ | ebhir āvāṃ pratyekapratyekaiḥ cīvaracetanakair evaṃrūpaṃ caivaṃrūpaṃ ca pratyekapratyekaṃ cīvaraṃ cetayitvā evaṃnāmā bhikṣur upasaṃkramiṣyati tam ācchādayiṣyāvaḥ | pratyekapratyekābhyāṃ cīvaracetanakābhyāṃ kāle kalpikābhyām iti | tatra cet sa bhikṣuḥ pūrvam apravāritaḥ san kaṃcid eva vikalpam āpatya tam ajñātigṛhapatiṃ gṛhapatipatnīṃ vopasaṃkramyaivaṃ vaded yāni tāny āyuṣmatyātmān uddiśya pratyekapratyekāni cīvaracetanakāni pratyupasthāpitāni | sādhyāyuṣmatau tau pratyekapratyekaiś cīvaracetanakair evaṃrūpaṃ caivaṃrūpaṃ ca cīvaraṃ cetayitvā ācchādayatām ubhāv api bhūtvā ekaikena cīvareṇa kāle kalpikena kalyāṇakāmatām upādāyābhiniṣpanne cīvare naisargikā pāyantikā |

naisargikapāyantika 10

bhikṣuṃ khalūddiśya rājñā vā rājamātreṇa vā brāhmaṇena vā gṛhapatinā vā naigamena vā jānapadena vā dhaninā vā śreṣṭhinā vā sārthavāhena vā dūtasya haste cīvaracetanakāni anupreṣitāni syuḥ | atha sa dūtas tāni cetanakāni ādāya yena sa bhikṣus tenopasaṃkrāmed upasaṃkramya taṃ bhikṣum evaṃ vaded yat khalv ārya jānīyāt tvām uddiśya rājñā vā rājamātreṇa vā brāhmaṇena vā gṛhapatinā vā naigamena vā jānapadena vā dhaninā vā śreṣṭhinā vā sārthavāhena vā cīvaracetanakena vānupreṣitāny āryaṃ pratigṛhṇātv anukampām upādāya | tena bhikṣuṇā sa dūta idaṃ syād vacanīyaḥ—gacchāyuṣman dūta bhikṣūṇāṃ cīvaracetanakāni patyante parigṛhītuṃ | cīvaraṃ tu vayaṃ labdhvā pratigṛhṇīmaḥ kāle kalpikaṃ | sa dūtas taṃ bhikṣum evaṃ vaded asti kaścid āryāṇāṃ vaiyyāvṛtyakaro ya āryāṇāṃ vaiyyāvṛtyaṃ pratyanubhavatīti | cīvarārthikena bhikṣuṇā vaiyyāvṛtyakaro vyapadeṣṭavya ārāmiko vā upāsako vā ete dūta bhikṣūṇāṃ vaiyyāvṛtyakarā ete bhikṣūṇāṃ vaiyyāvṛtyaṃ pratyanubhavantīti | atha sa dūtas tāni cīvaracetanakāny ādāya yena sa vaiyyāvṛtyakaras tenopasaṃkrāmet | upasaṃkramya taṃ vaiyyāvṛtyakaram evaṃ vadet | khalv āyuṣman vaiyyāvṛtyakara jānīyā ebhis taṃ cīvaracetanakair evaṃrūpam caivaṃrūpaṃ ca cīvaraṃ cetayitvā evaṃnāmā bhikṣur upasaṃkramiṣyati tam ācchādayethā cīvareṇa kāle kalpiteneti | atha sa dūtas taṃ vaiyyāvṛtyakaraṃ sādhu ca suṣṭhu ca samanuyujya samanuśiṣya yena sa bhikṣus tena saṃkrāmet | upasaṃkramya taṃ bhikṣum evaṃ vaded yo ’sāv āryeṇa vaiyyāvṛtyakaro vyapadiṣṭaḥ samanuśiṣṭaḥ samayena tam upasaṃkrāmethā ācchādayiṣyati sa satvāṃ cīvareṇa kāle kalpiteneti | cīvarārthikena bhikṣuṇā vaiyyāvṛtyakara upasaṃkramya dvis triś codayitavyaḥ smārayitavyo ’rthiko ’smy āyuṣman vaiyyāvṛtyakara cīvareṇārthiko ’smy āyuṣman vaiyyāvṛtyakara cīvareṇeti | dvis triś codayataḥ smārayataḥ sacet tac cīvaram abhiniṣpadyate ity evaṃ kuśalaṃ no ced abhiniṣpadyeta catuṣpaṃcaṣaṭkṛtvaḥ paraṃ tūṣṇīm uddeśe sthātavyaṃ catuṣpaṃcaṣaṭkṛtvā paraṃ tūṣṇahīm uddeśe sthitasya sacet tac cīvaram abhiniṣpadyeta ity evaṃ kuśalaṃ no ced abhiniṣpadyeta na uttari dhyāyacchec cīvarasyābhinivartaye abhiṣpanne cīvare naisargikapāyantikā | no ced abhiniṣpadyeta yasyā diśas tāni cīvaracetanakāny ānītāni tatra svayaṃ vā gantavyam āpto vā dūto ’nupreṣitavyaḥ yāni tāny āyuṣmadbhir evaṃnāmānaṃ bhikṣum uddiśya cīvaracetanakāny anupreṣitāni na tāni tasya bhikṣoḥ kaṃcid arthaṃ spharanti prajānātv āyuṣmantaḥ svam arthaṃ mā vo ’rthaḥ praṇaśyatv ity ayaṃ tatra sāmayaḥ |

naisargikapāyantika 11

yaḥ punar bhikṣur navaṃ kauśeyasaṃstaraṃ kārayen naisargikapāyantikā |

naisargikapāyantika 12

yaḥ punar bhikṣuḥ śuddhakālakānām eḍakaromnāṃ navaṃ saṃstaraṃ kārayen naisargikapāyantikā |

naisargikapāyantika 13

navaṃ bhikṣuṇā saṃstaraṃ kārayatā dvau bhāgau śuddhakālakānām eḍakaromnām ādātavyau tṛtīyo ’vadātānāṃ caturtho gocarikāṇām anādāya ced bhikṣur dvau bhāgau śuddhakālakānām eḍakaromnāṃ tṛtīyo ’vadātānāṃ caturtho gocarikāṇāṃ navaṃ saṃstaraṃ kārayen naisargikapāyantikā |

naisargikapāyantika 14

navaṃ bhikṣuṇā saṃstaraṃ kārayatā akāmaṃ ṣaḍ varṣāṇi kṛtvā dhārayitavyam | arvāk ced bhikṣuḥ ṣaṇṇāṃ varṣāṇāṃ taṃ purāṇasaṃstaraṃ nisṛjya vā anisṛjya vā anyaṃ navaṃ saṃstaraṃ kārayed anyatra saṃghasaṃmatyā saṃ­gha­saṃ­vṛtyā naisargikapāyantikā |

naisargikapāyantika 15

navaṃ bhikṣuṇā niṣadanaṃ kārayitā purāṇaniṣadanasāmantakāt sugatavitastir ādātavyā navasya durvarṇīkaraṇāya | anādāya ced bhikṣuḥ purāṇaniṣadanasāmantakāt sugatavitastiṃ navasya durvarṇīkaraṇāya navaṃ niṣadanaṃ paribhuṃjīta naisargikapāyantikā |

naisargikapāyantika 16

bhikṣoḥ khalv adhvapratipannasyotpadyerann eḍakaromāṇy ākāṃkṣatā tena bhikṣuṇā pratigṛhītavyāni pratigṛhya yāvat triyojanaparamaṃ svayaṃ hartavyāny asati hārake tata uttari pāren naisargikapāyantikā |

naisargikapāyantika 17

yaḥ punar bhikṣur ajñātikayā bhikṣuṇyā eḍakaromāṇi dhāvayed raṃjayed vivaṭed vivaṭāpayed vā naisargikapāyantikā |

naisargikapāyantika 18

yaḥ punar bhikṣuḥ svahastaṃ jātarūparajatam udgṛhṇīyād udgrāhanasatvā naisargikā pāyantikā |

naisargikapāyantika 19

yaḥ punar bhikṣur nānāprakāraṃ rūpikavyavahāraṃ samāpadyeta naisargikā pāyantikā |

naisargikapāyantika 20

yaḥ punar bhikṣur nānāprakāraṃ krayavikrayaṃ samāpadyeta naisargikā pāyantikā |

naisargikapāyantika 21

daśāhaparamaṃ bhikṣuṇā atirekapātraṃ dhārayitavyaṃ tata uttaraṃ paridhārayen naisargikā pāyantikā |

naisargikapāyantika 22

yaḥ punar bhikṣur ūnapaṃcabandhanena pātreṇa pāribhogikenānyaṃ navaṃ pātraṃ paryeṣeta | kalyāṇakāmatām upādāyābhiniṣpanne pātre naisargikā pāyantikā | tena bhikṣuṇā tat pātraṃ bhikṣuparṣady upaniḥsṛṣṭavyaḥ yaḥ tasyāṃ bhikṣuparṣadi pātraparyanto bhavati | tat tasya bhikṣor anupradātavyam idaṃ te bhikṣoḥ pātraṃ vādhiṣṭhātavyaṃ na vikārayitavyaṃ sacen mandaṃ mandaṃ paribhoktavyaṃ yāvad bhedanaparyantam upādāya ity ayaṃ tatra samayaḥ |

naisargikapāyantika 23

yaḥ punar bhikṣuḥ svayaṃ yācitena sūtreṇājñātinā tantuvāyena cīvaraṃ vāyeyam iti niṣpanne cīvare naisargikā pāyantikā |

naisargikapāyantika 24

bhikṣuṃ khalūddiśyājñātiḥ gṛhapatir vā gṛhapatipatnī vājñātitantuvāyena cīvaraṃ vāyayet tatra cet sa bhikṣuḥ pūrvam apravāritaḥ san kaṃcid eva vikalpam āpadya tam ajñātiṃ tantuvāyam upasaṃkramyaivaṃ vadet | yat khalv āyuṣmāṃs tantuvāya jānīyā idaṃ cīvaram asmān uddiśya ūyate sādhv āyuṣmaṃs tantuvāya idaṃ cīvaraṃ suvistṛtaṃ ca kuru suvilikhitaṃ ca suvitakṣitaṃ ca svākoṭitaṃ cāpy eva vayam āyuṣmate tantuvāyāya kāṃcid eva mātram upasaṃhariṣyāmo yaduta piṇḍapātaṃ vā piṇḍapātamātraṃ vā piṇḍapātasaṃbalaṃ vā cīvarasyābhiniṣpattaye abhiniṣpanne cīvare naisargikā pāyantikā |

naisargikapāyantika 25

yaḥ punar bhikṣur bhikṣoś cīvaraṃ datvā tataḥ paścād abhiṣiktaḥ kupitaś caṇḍībhūto nātmamanā ācchindyād ācchedayed vā evaṃ cainaṃ vaded ānaya bhikṣo cīvaraṃ na te bhūyo dadāmīti | tena bhikṣuṇā tac cīvaraṃ tac ca śeṣam upaniḥsṛṣṭavyaṃ bhuktasya ca naisargikā pāyantikā |

naisargikapāyantika 26

daśāham āgatāyāṃ kārtikyāṃ paurṇamāsyāṃ bhikṣor utpadyetātyayakacīvaram ākāṃkṣatā tena bhikṣuṇā pratigṛhītavyaṃ pratigṛhya yāvac cīvaradānakālasamayād dhārayitavyaṃ tata uttaraṃ dhārayen naisargikā pāyantikā |

naisargikapāyantika 27

bhikṣavaḥ khalu saṃbahulāḥ āraṇyakeṣu śayanāsaneṣu na varṣakā bhavanti sāśaṅkasaṃmateṣu nānā­bhaya­saṃ­mateṣu sapratibhayabhairava­saṃ­mateṣu ākāṃkṣatā āraṇyakena bhikṣuṇā trayāṇāṃ cīvarāṇām anyatamānyatamaṃ cīvaram antargṛhe upanikṣiptavyaṃ syāt khalv āraṇyakasya bhikṣos tadrūpapratyayo bahiḥsīmāṃ gantuṃ ṣaḍrātraparamam āraṇyakena bhikṣuṇā tasmāc cīvarād bahiḥsīmāṃ vipravastavyaṃ tata uttari vipravasen naisargikā pāyantikā |

naisargikapāyantika 28

māsyaḥ śeṣo grīṣmāṇāṃ bhikṣuṇā varṣāśāṭīcīvaraṃ paryeṣitavyam ardhamāsāvaśiṣṭā kṛtvā dhārayitavyam | arvāk ced bhikṣuḥ śeṣo grīṣmāṇāṃ varṣāśāṭīcīvaraṃ paryeṣeta ūrdhvam ardhamāsāvaśiṣṭā varṣāḥ kṛtvā dhārayen naisargikā pāyantikā |

naisargikapāyantika 29

yaḥ punar bhikṣur jānan sāṃghikaṃ lābhaṃ pariṇatam ātmanaḥ paudgalikaṃ pariṇāmayen naisargikā pāyantikā |

naisargikapāyantika 30

yāni tāni bhagavatā glānānāṃ bhikṣūṇāṃ sāṃpreyāṇi pratisevanīyāni bhaiṣajyāny ākhyātāni tadyathā sarpis tailaṃ madhu phāṇitaṃ tāny ākāṃkṣatā glānena bhikṣuṇā saptāhaparamaṃ svayam adhiṣṭhāya saṃnidhikāraparibhogena paribhoktavyāni tata uttari paribhuṃjīta naisargikā pāyantikā |


uddiṣṭā me āyuṣmantas triṃśan naisargikapāyantikā dharmāḥ | tatrāham āyuṣmantaḥ paripṛcchāmi—kaścit sthātra pariśuddhāḥ dvir api trir api paripṛcchāmi—kaścit sthātra pariśuddhāḥ pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam etad dhārayāmi |

90 pāyantikā rules

ime khalv āyuṣmantaḥ navatiḥ pāyantikā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti |

pāyantika 1

saṃprajānan mṛṣāvādāt pāyantikā |

pāyantika 2

ūnamanuṣyavādāt pāyantikā |

pāyantika 3

bhikṣupaiśunyāt pāyantikā |

pāyantika 4

yaḥ punar bhikṣur jānan samagreṇa saṃghena yathādharmam adhikaraṇam upanikṣiptaṃ punaḥ karmaṇaḥ khoṭayet pāyantikā |

pāyantika 5

yaḥ punar bhikṣur mātṛgrāmasyottari ṣaṭpaṃcikayā vācā dharmaṃ deśayed anyatra vijñapuruṣāt pāyantikā |

pāyantika 6

yaḥ punar bhikṣur anupasaṃpannāya pudgalāya padaśo dharmaṃ vācayet pāyantikā |

pāyantika 7

yaḥ punar bhikṣur anupasaṃpannāya pudgalāya duṣṭhulāpattim ārocayed anyatra saṃ­gha­saṃ­matyānsaṃ­gha­saṃ­vṛtyā pāyantikā |

pāyantika 8

yaḥ punar bhikṣur anupasaṃpannāya pudgalāyottaraṃ­manuṣya­dharmam ārocayed bhūtāt pāyantikā |

pāyantika 9

yaḥ punar bhikṣuḥ pūrvaṃ samanujño bhūtvā tataḥ paścād evaṃ vaded yathā saṃstutikayāyuṣmantaḥ sāṃghikaṃ lābhaṃ pariṇatam ātmanaḥ paudgalikaṃ pariṇāmayantīti pāyantikā |

pāyantika 10

yaḥ punar bhikṣur anvardhamāsaṃ prātimokṣasūtroddeśe uddiśyamāne evaṃ vadet kiṃ punar ebhir āyuṣmantaḥ kṣudrānukṣudraiḥ śikṣāpadair anvardhamāsaṃ prātimokṣasūtroddeśair uccāryamānair yāni bhikṣūṇāṃ kaukṛtyāya saṃvartante ālekhāya vilekhāya vileṭhāya vipratisārāyeti śikṣāpadavilaṃ­ghanāt pāyantikā |

pāyantika 11

bījagrāma­bhūtag­rāmapātanapātāpanāt pāyantikā |

pāyantika 12

avadhyānakṣipaṇāt pāyantikā |

pāyantika 13

ājñāviheṭhanāt pāyantikā |

pāyantika 14

yaḥ punar bhikṣuḥ sāṃghikaṃ maṃcaṃ vā pīṭhaṃ vā vṛṣiko vā biṃbopadhānacaturaśrakaṃ vā abhyavakāśe upanikṣipyoparikṣipya vā anuddhṛtānuddhṛtya vā tato viprakrāmet santaṃ bhikṣum anavalokyānyatra tadrūpāt pratyayāt pāyantikā |

pāyantika 15

yaḥ punar bhikṣuḥ sāṃghike vihāre tṛṇasaṃstaraṃ vā parṇasaṃstaraṃ vā saṃstīrya vā saṃstārya vā anuddhṛtyānuddhārya vā tato viprakrāmet santaṃ bhikṣum anavalokyānyatra tadrūpāt pratyayāt pāyantikā |

pāyantika 16

yaḥ punar bhikṣur abhiṣaktaḥ kupitaś caṇḍībhūto ’nāttamanā sāṃghikād vihārād bhikṣuṃ niṣkarṣen niṣkārṣāpayed vā anyatra tadrūpāt pratyayāt pāyantikā |

pāyantika 17

yaḥ punar bhikṣur jānan sāṃghike vihāre pūrvopagatānāṃ bhikṣūṇāṃ tataḥ paścād āgatyānupraskandyāsane niṣadyāṃ śayyāṃ vā kalpayed yasya saṃbādho bhaviṣyati sa viprakramiṣyatīti ity eva pratyayaṃ kṛtvā pāyantikā |

pāyantika 18

yaḥ punar bhikṣur jānan sāṃghike vihāre uparivihāyasikṛtāyāṃ kuṭikāyām āhāryapādake maṃce vā pīṭhe vā sahasā balenābhipaded vābhinipadyeta vā pāyantikā |

pāyantika 19

yaḥ punar bhikṣur jānan saprāṇakenodakena tṛṇaṃ vā gomayaṃ vā mṛttikāṃ vā siñcet siñcayed vā pāyantikā |

pāyantika 20

mahāntaṃ bhikṣuṇā vihāraṃ kārayitvā yāvad dvārakośārgalasthānād ālokasaṃjñinā bhūmiparikarmopādāya dvau vā trayo vā chedanaparyāyāḥ saharitāḥ adhiṣṭhātavyāḥ tata uttari adhitiṣṭhet pāyantikā |

pāyantika 21

yaḥ punar bhikṣur asaṃmataḥ saṃghena bhikṣuṇīr avavadet tadrūpadharmasamanvāgamāt pāyantikā |

pāyantika 22

saṃmataś cāpi bhikṣur saṃghena yāvat sūryāstagamanakālasamayāt pāyantikā |

pāyantika 23

yaḥ punar bhikṣur bhikṣum evaṃ vaded āmiṣakiṃcithetor bhikṣavo bhikṣuṇīr avadantīti pāyantikā |

pāyantika 24

yaḥ punar bhikṣur ajñātikāyai bhikṣuṇyai cīvaraṃ dadyād anyatra parivartakāt pāyantikā |

pāyantika 25

yaḥ punar bhikṣur ajñātikāyā bhikṣuṇyāś cīvaraṃ kuryāt pāyantikā |

pāyantika 26

yaḥ punar bhikṣur bhikṣuṇīsārtheṇa sārdham adhvānamārgaṃ pratipadyeta ato grāmāntaram api pāyantikā | tatrāyaṃ samayaḥ sārthagamanīyo mārgo bhavati sāśaṅkasaṃmataḥ sabhayasaṃmataḥ sapratibhayabhairava­saṃ­mato ’yaṃ tatra samayaḥ |

pāyantika 27

yaḥ punar bhikṣur bhikṣuṇīsārtheṇa sārdhaṃ saṃvidhāya ekanāvam abhirohed ūrdhvagāminīṃ vā adhogāminīṃ vānyatra tīryakpārasantaraṇāt pātayantikā |

pāyantika 28

yaḥ punar bhikṣur mātṛgrāmena sārdham eka ekayā rahasi praticchanne āsane niṣadyāṃ kalpayet pāyantikā |

pāyantika 29

yaḥ punar bhikṣur bhikṣuṇyā sārdham eka ekikayā rahasi praticchanne tiṣṭhet pāyantikā |

pāyantika 30

yaḥ punar bhikṣur jānan bhikṣuṇīparipācitaṃ piṇḍapātaṃ paribhuṃjītānyatra pūrvaṃ gṛhisamāraṃbhāt pāyantikā |

pāyantika 31

paraṃparabhojanād anyatra samayāt pāyantikā | tatrāyaṃ samayo glānasamayaḥ karmasamayaḥ adhvānamārgasamayaḥ cīvaradānakālasamayaḥ |

pāyantika 32

ekāvasathoṣitena bhikṣuṇā aglānenaikapiṇḍapātaḥ paribhoktavyas tataḥ uttari paribhuṃjīta pāyantikā |

pāyantika 33

bhikṣavaḥ khalu saṃbahulāḥ kulāni saṃkrāmeyus tāṃś cec chrāddhā brāhmaṇagṛhapatayas tv arthaṃ pravārayeyur maṇḍaiś cāpūpaiś cākāṃkṣibhis tair bhikṣubhir dvau trayo vā pātrapūrāḥ pratigrahītavyāḥ tata uttari pratigṛhṇīyuḥ pāyantikā | dvau trīn vā pātrapūrān pratigṛhya tair bhikṣubhir bahirārāmaṃ gatvā santo bhikṣavaḥ saṃvibhaktavyā ātmanā ca paribhoktavyam ayaṃ tatra samayaḥ |

pāyantika 34

yaḥ punar bhikṣur bhuktavān pravāritaḥ akṛtātiriktaṃ khādanīyabhojanīyaṃ khāded bhuñjīta vā pāyantikā |

pāyantika 35

yaḥ punar bhikṣur jānan bhikṣuṃ bhuktavantaṃ akṛtātirikte khādanīyabhojanīyenetyarthaṃ pravārayed idam āyuṣman khāda idaṃ bhuṃkṣva ity āsvādanaprekṣī kaścid eṣa bhikṣur āsvādito bhaviṣyati ity etad eva pratyayaṃ kṛtvā pāyantikā |

pāyantika 36

gaṇabhojanād anyatra samayāt pāyantikā | tatrāyaṃ samayaḥ glānasamayaḥ karmasamayo ’dhvānamārgasamayo nāvādhirohaṇaṃ mahāsamājaḥ śramaṇabhaktasamayo ’yaṃ tatra samayaḥ |

pāyantika 37

yaḥ punar bhikṣur akāle khādanīyabhojanīyaṃ khāded bhuñjīta vā pāyantikā |

pāyantika 38

yaḥ punar bhikṣuḥ saṃnihitaṃ khādanīyabhojanīyaṃ khāded bhuñjīta vā pāyantikā |

pāyantika 39

yaḥ punar bhikṣur adattaṃ mukhadvārāhāram āhared anyatrodakadantakāṣṭhāt pāyantikā |

pāyantika 40

yāni tāni bhagavatā bhikṣūṇāṃ praṇītabhojanāny akhyātāni tadyathā kṣīraṃ dadhi navanītaṃ matsyo māṃsaṃ vallūrī yaḥ punar bhikṣuḥ evaṃrūpāṇi praṇītabhojanāni ātmārtham aglānaḥ parakulebhyo vijñāpya khāded bhuñjītā vā pāyantikā |

pāyantika 41

yaḥ punar bhikṣur jānan saprāṇakam udakaṃ paribhuñjīta pāyantikā |

pāyantika 42

yaḥ punar bhikṣur jānan sabhojane kule anupraskandyāsane niṣadyāṃ kalpayet pāyantikā |

pāyantika 43

yaḥ punar bhikṣur jānan sabhojane kule praticchanne tiṣṭhet pāyantikā |

pāyantika 44

yaḥ punar bhikṣur acelakāya vā acelikāyai vā parivrājakāya vā svahastaṃ khādanīyabhojanīyaṃ dadyāt pāyantikā |

pāyantika 45

yaḥ punar bhikṣur udyuktāṃ senāṃ darśanāyopasaṃkrāmet pāyantikā |

pāyantika 46

syād bhikṣos tadrūpaḥ pratyayaḥ udyuktāṃ senāṃ darśanāya upasaṃkramituṃ dvirātraparamaṃ tena bhikṣuṇā tasyāṃ senāyāṃ vipravastavyaṃ tata uttari vipravaset pāyantikā |

pāyantika 47

dvirātrapa­ramam api ced bhikṣus tasyāṃ senāyāṃ vipravasāṃ udyūṣikāṃ vā gacched dhvajāgraṃ vā balāgraṃ vā senāvyūham anīkadarśanaṃ vā pratyanubhavet pāyantikā |

pāyantika 48

yaḥ punar bhikṣuḥ kupitaś caṇḍībhūto ’nāttamanā bhikṣoḥ prahāraṃ dadyāt pāyantikā |

pāyantika 49

yaḥ punar bhikṣur abhiṣaktaḥ kupitaś caṇḍībhūto ’nāttamanā bhikṣoḥ prahāram upadarśayet antatas talaśaktikam api pāyantikā |

pāyantika 50

yaḥ punar bhikṣur jānan bhikṣoḥ duṣṭhulām āpattiṃ praticchādayet pāyantikā |

pāyantika 51

yaḥ punar bhikṣur bhikṣum evaṃ vaded ehy āyuṣman kulāny upasaṃkramāvas tatra te dāpayiṣyāmi khādanīyabhojanīyaṃ yāvadāptaṃ | sa tasya dāpayitvā praṇītaṃ khādanīyabhojanīyaṃ yāvadāptaṃ tataḥ paścād evaṃ vaded gaccha tvam āyuṣman na mama tvayā sārdhaṃ sparśo ’pi tu ekākina eva me sparśo bhavati kathāyāṃ vā niṣadyāyāṃ vā ity udyojanaprekṣī kaścid eṣa bhikṣur udyojito bhaviṣyatīty etad eva pratyayaṃ kṛtvā pāyantikā |

pāyantika 52

yaḥ punar bhikṣur ātmārtham aglāno vitapanaprekṣī jyotiḥ samavadhavyāt samavadhāpayed vā pāyantikā |

pāyantika 53

yaḥ punar bhikṣur dhārmikasaṃghakaraṇīye bhikṣoś chandaṃ datvā paścād abhiṣaktaḥ kupitaś caṇḍībhūto nāttamanā kṣepadharmam āpadyeta | āhara bhikṣoś chandaṃ na te dadāmīti pāyantikā |

pāyantika 54

yaḥ punar bhikṣur anupasaṃpannena pudgalena sārdhaṃ dvirātrād ūrdhvaṃ sahāgāraśayyāṃ kalpayet pāyantikā |

pāyantika 55

yaḥ punar bhikṣur evaṃ vadet tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye antarāyikā dharmā uktā bhagavatā te pratisevyamānā nālam antarāyāyeti | so bhikṣur bhikṣubhir idaṃ syād vacanīyo mā tvam āyuṣmann evaṃ vocas tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye antarāyikā dharmā uktā bhagavatā te ca pratisevyamānā nālam antarāyāya iti | mā bhagavantam abhyācakṣuḥ na sādhu bhavati bhagavato ’bhyākhyānaṃ na ca punar bhagavān evam āha anekaparyāyeṇa āyuṣmann antarāyikā dharmāḥ santaḥ antarāyikā evoktā bhagavatā te ca pratisevyamānā alam antarāyāyeti nisṛja tvam āyuṣmann evaṃ­rūpaṃ pāpakaṃ dṛṣṭigataṃ | so bhikṣur bhikṣubhir ucyamānas tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjed dvir api trir api samanuyoktavyaḥ samanuśāsitavyas tasya pratiniḥsargāya dvir api trir api samanuyujyamānaḥ samanuśiṣyamānas tad vastu pratinisṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjet pāyantikā |

pāyantika 56

yaḥ punar bhikṣur jānaṃs tathāvādinaṃ pudgalam akṛtānudharmāṇam apratinisṛṣṭe tasmin pāpake dṛṣṭigate ālāpayet saṃlapet tena sārdhaṃ saṃvaset saṃbhuṃjīta sahāgāraśayyām api kalpayet pāyantikā |

pāyantika 57

śramaṇoddeśaś cāpy evaṃ vadet tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye antarāyikā dharmā uktā bhagavatā te ca pratisevyamānā nālam antarāyāyeti | sa śramaṇoddeśo bhikṣubhir idaṃ syād vacanīyo mā tvam āyuṣman śramaṇoddeśa evaṃ vocaḥ tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye antarāyikā dharmā uktā bhagavatā te ca pratisevyamānā nālam antarāyāyeti | mā bhagavantam abhyācakṣuḥ na sādhu bhavati bhagavato ’bhyākhyānaṃ na ca punar bhagavān evāha anekaparyāyeṇa śramaṇoddeśa antarāyikā dhamāḥ santaḥ antarāyikā evoktā bhagavatā te ca pratisevyamānā alam antarāyāyeti | niḥsṛja tvam śramaṇoddeśa evaṃrūpaṃ dṛṣṭigatam | sa śramaṇoddeśo bhikṣubhir ucyamānas tad vastu cet pratinisṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjed dvir api trir api samanuyoktavyaḥ samanuśāsitavyas tasya vastunaḥ pratiniḥsargāya dvir api trir api samanuyujyamānaḥ samanuśiṣyamānas tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjet sa śramaṇoddeśo bhikṣubhir idaṃ syād vacanīyo ’dyāgreṇāyuṣman śramaṇoddeśa nāsau bhagavāṃs tathāgataḥ arhan samyaksaṃbuddhaḥ śāstā | evaṃ­rūpasyān­yata­mānyatmasya brahmacāriṇaḥ pṛṣṭataḥ mā samanubadhāna yāvad apy anye śramaṇoddeśāḥ labhante bhikṣubhiḥ sārdhaṃ dvirātraparamaṃ sahāgāraśayyāṃ sāpi te adyāgreṇa nāsti cara careṇa mohapuruṣa naśyati | yaḥ punar bhikṣur jānan tathānāśitaṃ śramaṇoddeśam upasthāpayed vā upalālayed vā tena vā sārdhaṃ sahāgāraśayyāṃ kalpayet pāyantikā |

pāyantika 58

navaṃ khalu bhikṣuṇā cīvaraṃ pratilabhya trayāṇāṃ durvarṇīkaraṇānām anyatamānyatamaḥ nīlo vā lohito vā pīto vā durvarṇīkaraṇāya ādātavyo ’nādāya ced bhikṣus trayāṇāṃ durvarṇīkaraṇānām anyatamānyatamaṃ durvaṇīkaraṇaṃ nīlaṃ vā lohitaṃ vā pītaṃ vā navaṃ cīvaraṃ paribhuṃjīta pāyantikā |

pāyantika 59

yaḥ punar bhikṣu ratnaṃ vā ratnasaṃmataṃ vā svahastena udgṛhṇīyād udgrāhayed vānyatrādhyārāmagatād vādhyāvāsagatād vā pāyantikā | bhikṣuṇādhyārāmagataṃ vādhyāvāsagataṃ vā ratnaṃ ratnasaṃmataṃ vā udgrahītavyaṃ yasyedaṃ bhaviṣyati so hariṣyati ity evaṃ manasikṛtvā | ayaṃ tatra samayaḥ |

pāyantika 60

bhagavatā deśitam anvardhamāsaṃ snāyād anyatra samayāt tadatikramāt pāyantikā | ayaṃ tatra samayaḥ—adhyardho māsaḥ śeṣo grīṣmāṇāṃ pūrvo māso varṣāṇāṃ ity ete ardhatṛtīyamāsā uṣṇasamayo ’vaśiṣṭaṃ glānasamayaḥ karmasamayo vṛṣṭisamayo vātavṛṣṭisamayo ’yaṃ tatra samayaḥ |

pāyantika 61

yaḥ punar bhikṣuḥ saṃcintya tīryagyonigataṃ prāṇinaṃ jīvitād vyaparopayet pāyantikā |

pāyantika 62

yaḥ punar bhikṣuḥ saṃcintya kaccid asya bhikṣor muhūrtam api tāvad aphāṣaṃ sparśaṃ bhaved etad eva pratyayaṃ kṛtvā bhikṣoḥ kaukṛtyam upasaṃharet pātayantikā |

pāyantika 63

aṅgulipratodanāt pāyantikā |

pāyantika 64

udakaharṣaṇāt pāyantikā |

pāyantika 65

yaḥ punar bhikṣur mātṛgrāmeṇa sārdhaṃ sahāgāraśayyāṃ kalpayet pāyantikā |

pāyantika 66

yaḥ punar bhikṣur bhikṣuṃ bhīṣayed bhīṣāpayed vāntato hāsyaprekṣyam api pāyantikā |

pāyantika 67

yaḥ punar bhikṣur bhikṣor vā bhikṣuṇyā vā śikṣamāṇāyā vā śrāmaṇerasya vā śrāmaṇerikāyā vā pātraṃ vā cīvaraṃ vā upānahaṃ vā sūcīgharaṃ vā kāyabandhanaṃ vānyatamānyatamaṃ vā jīvitapariṣkāram upanidadhyād upanidhāpayet tadrūpapratyayād anyatra pāyantikā |

pāyantika 68

yaḥ punar bhikṣur bhikṣoś cīvaram vikalya tataḥ paścād apratyuddhārya paribhuṃjīta pāyantikā |

pāyantika 69

yaḥ punar bhikṣuḥ kupito ’nāttamanā pariśuddhaṃ anāpattikaṃ bhikṣuṃ amūlakena saṃghāvaśeṣeṇa dharmeṇānudhvaṃsayet pāyantikā |

pāyantika 70

yaḥ punar bhikṣur apuruṣayā striyā sārdhaṃ saṃvidhāyādhvamārgaṃ pratipadyetāntato grāmāntaram api pāyantikā |

pāyantika 71

yaḥ punar bhikṣuḥ steyasārthena sārdhaṃ saṃvidhāyādhvamārgaṃ pratipadyetāntato grāmāntaram api pāyantikā |

pāyantika 72

yaḥ punar bhikṣur ūnaviṃśavarṣaṃ pudgalaṃ bhikṣu­bhāvāyopa­saṃ­pād­ayeta pāyantikā | sa ca pudgalo ’nupasaṃpannas te ca bhikṣavo garhyā ayaṃ tatra samayaḥ |

pāyantika 73

yaḥ punar bhikṣuḥ svahastena pṛthivīṃ khanyāt khānayed vā pāyantikā |

pāyantika 74

cāturmāsikapravā­raṇā bhikṣuṇā svīkartavyā tatottaraṃ pāyantikā | pratyekapravāraṇāyā punaḥ punaḥ pravāraṇāyāḥ kālikapravāraṇāyā nityapravāraṇāyā anyatra ayaṃ tatra samayaḥ |

pāyantika 75

yaḥ punar bhikṣur bhikṣubhir āyuṣmatā tvayā śikṣāyāṃ śikṣitavyam iti ucyamāna evaṃ vaden nāhaṃ tava bālasya mūḍhasya duṣprajñasya vacanāni śikṣiṣyāmi yāvan nāhaṃ bhikṣūn prakṣyāmi sūtradharān vinayadharān mātṛkadharān iti pāyantikā | sarvajñatākāmena bhikṣuṇā śikṣāyāṃ śikṣitavyaṃ bhikṣavaḥ praṣṭavyāḥ sūtradharā vinayadharā mātṛkadharā ayaṃ tatra samayaḥ |

pāyantika 76

yaḥ punar bhikṣur bhikṣūṇāṃ kalahajātānāṃ bhaṇḍanajātānāṃ bhedagṛhītānāṃ vivādam āpannānāṃ tūṣṇīm upaśrutikas tiṣṭhed yad ete bhikṣavo vakṣyanti tad ahaṃ dhārayiṣyāmīty etad eva pratyayaṃ kṛtvā pāyantikā |

pāyantika 77

yaḥ punar bhikṣuḥ saṃghe dharmikāyāṃ viniścayakathāyāṃ vartamānāyāṃ āsanāt tūṣṇīm utthāya prakrāmet santaṃ bhikṣum anavapṛcchyānyatra tadrūpapratyayāt pāyantikā |

pāyantika 78

anādaravṛttāt pāyantikā |

pāyantika 79

surāmaireyamadya­pānāt pāyantikā |

pāyantika 80

yaḥ punar bhikṣur akāle grāmaṃ praviśet santaṃ bhikṣum anavapṛcchya anyatra tadrūpāt pratyayāt pāyantikā |

pāyantika 81

yaḥ punar bhikṣuḥ sabhaktaḥ kule nimantritaḥ pūrvabhaktaṃ paścādbhaktaṃ kuleṣu cāritram āpadyeta santaṃ kulaṃ apratisaṃvedito ’nyatra tadrūpāt pratyayāt pāyantikā |

pāyantika 82

yaḥ punar bhikṣur anirgatāyāṃ rajanyām anudgate ’ruṇe anirhṛteṣu ratneṣu ratnasaṃmateṣu vā rājñaḥ kṣatriyasya mūrdhābhiṣiktasya indrakīlaṃ vā indrakīlasāmantakaṃ vā samatikraned anyatra tadrūpāt pratyayāt pāyantikā |

pāyantika 83

yaḥ punar bhikṣur anvardhamāsaṃ prātimokṣasūtre uddiśyamāne evaṃ vaded idānīm ahaṃ jānāmi āyuṣmanto ’yam api kila dharmaḥ sūtragataḥ sūtraparyāyāpannoddeśyam āgacchatīti tatrāyuṣmantaṃ ced bhikṣavo jānīyuḥ niṣaṇṇapūrvaṃ āyuṣmatā dvitrikṛtvaṃ poṣadhe kaḥ punar vādo bhūya iti āyuṣmato ajñānataḥ na muktiḥ yata āpattim āpannaḥ tato yathādharmaṃ kārayitavya uttaraṃ ca kaukṛtyam āropayitavyaṃ—āyuṣman te alābho ’labdhaḥ durlabdho na sulabdho yat tvaṃ anvardhamāsaṃ prātimokṣasūtroddiśyamāne na satkṛtya śṛṇoṣi na gurukaroṣi nārthikaroṣi na manasikaroṣi ekāgracittenāvahitaśrotreṇa na śṛṇoṣi sarvacittasaṃkalpair api na śṛṇoṣi | āyuṣman tatra kaukṛtyāt pāyantikā |

pāyantika 84

yaḥ punar bhikṣur asthimayaṃ vā viṣāṇamayaṃ vā sūcigharaṃ kārayet tad bhedanāt pāyantikā |

pāyantika 85

bhikṣuṇā saṃghasya pīṭhaṃ vā mañcaṃ kārayatā sugatāṣṭāṅgulipramāṇāḥ pādāḥ kārayitavyā anyatra adhastāt aṭanyās tata uttaraṃ kārayec chedanāt pāyantikā |

pāyantika 86

yaḥ punar bhikṣus tūlasaṃstṛtaṃ pīṭhaṃ vā mañcaṃ avanahed avanāhayed vā uddalanāt pāyantikā |

pāyantika 87

niṣīdanaṃ bhikṣuṇā kārayatā prāmāṇikaṃ kārayitavyaṃ tatredaṃ pramāṇaṃ—dīrghato vitastrī dve sugatavitastyās tīryak sārdhavitastir daśānāñ ca vitastis tata uttaraṃ kārayed bhedanāt pāyantikā |

pāyantika 88

kaṇḍupraticchādanaṃ bhikṣuṇā kārayatā prāmāṇikaṃ kārayitavyaṃ tatredaṃ pramāṇaṃ—dīrghataś catasro vitastayaḥ sugatavitastyas tiryag dve tata uttaraṃ kārayec chedanāt pāyantikā |

pāyantika 89

varṣāśāṭīcīvaraṃ bhikṣuṇā kārayatā prāmāṇikaṃ kārayitavyaṃ tatredaṃ pramāṇaṃ—dīrghataḥ ṣaṭ vitastayaḥ sugatavitastyas tiryak sārdhe dve tata uttaraṃ kārayec chedanāt pāyantikā |

pāyantika 90

yaḥ punar bhikṣuḥ sugatacīvarapramāṇaṃ cīvaraṃ kārayed uttaraṃ vā sugatacīvarāt pāyantikā | tatredaṃ sugatacīvarapramāṇaṃ dīrghato nava vitastayaḥ tiryak ṣaḍ vitastayaḥ idaṃ sugatacīvarapramāṇam |


uddiṣṭā mayāyuṣmanto navatiḥ pāyantikā dharmāḥ | tatrāham āyuṣmantaḥ pṛcchāmi—kaccit sthātra pariśuddhāḥ

pari­śuddhā atrāyuṣmanto yasmāt tuṣṇīm evāhaṃ dhārayāmi |

4 pratideśanīyā rules

ime khalv āyuṣmantaś catvāraḥ pratideśanīyā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti |

pratideśanīya 1

yaḥ punar bhikṣur antagṛhaṃ piṇḍāya carantyā ajñātyā bhikṣuṇyāḥ santikāt sahastaṃ khādanīyabhojanīyaṃ pratigṛhya khāded vā bhuñjīta vā tena bhikṣuṇā bahirārāmaṃ gatvā bhikṣor antike pratideśayitavyam garhyam asmy āyuṣmantaḥ sthānam āpanno ’sātmyaṃ pratideśanīyaṃ taṃ dharmaṃ pratideśayāmīti ayam api dharmaḥ pratideśanīyaḥ |

pratideśanīya 2

saṃ­bahulā bhikṣavaḥ kuleṣu nimantritā bhuṃjīran tatra ced bhikṣuṇī vyapadeśamānā sthitā syād iha bhojanīyaṃ datta odanaṃ datta sūpaṃ datteti sā bhikṣuṇī bhikṣubhir evaṃ syād vacanīyā āgamayasva bhagini muhūrtaṃ yāvad bhikṣavo bhuṃjate | ekenāpi bhikṣuṇā cet tāṃ bhikṣuṇīm apasārayituṃ na vacanīyaṃ sarvair bhikṣubhiḥ bahirārāmaṃ gatvā bhikṣūṇām antike pratideśitavyaṃ garhyam āyuṣmantaḥ sthānam āpannā asātmyaṃ pratideśanīyaṃ taṃ dharmaṃ pratideśayāma iti ayam api dharmaḥ pratideśanīyaḥ |

pratideśanīya 3

yāni tāni kulāni śikṣāsaṃvṛtisaṃmatāni yaḥ punar bhikṣus tadrūpeṣu saṃghasya śaikṣeṣu kuleṣu śikṣāsaṃvṛtisaṃmateṣu pūrvam apravāritasya khādanīyabhojanīyaṃ pratigṛhya khāded bhuñjīta vā tena bhikṣuṇā bahirārāmaṃ gatvā bhikṣūṇām antike pratideśanīyaṃ tat sthānam āpanno ’sātmyaṃ pratideśanīyaṃ taṃ dharmaṃ pratideśayāmīti ayam api dharmaḥ pratideśanīyaḥ |

pratideśanīya 4

yāni tāni kāni śayanāsanāni sāśaṃkasaṃmatāni sabhayasaṃmatāni sapratibhayabhairava­saṃ­matāni yaḥ punar bhikṣus tadrūpeṣu saṃghasyāraṇyakeṣu śayaneṣu sāśaṃkasaṃmateṣu sabhayasaṃmateṣu sapratibhayabhairava­saṃ­mateṣu pūrvam apratisaṃvidyate vane bahirārāmasya khādanīyabhojanīyaṃ khāded bhuṃjīta vā tena bhikṣuṇā bhikṣūṇām antike pratideśayitavyaṃ garhyam asmy āyuṣmantaḥ sthānam āpanno ’sātmyaṃ pratideśanīyaṃ taṃ dharmaṃ pratideśayāmīti ayam api dharmaḥ pratideśanīyaḥ |


uddiṣṭā mayāyuṣmantaś catvāraḥ pratideśanīyā dharmāḥ | tatrāham āyuṣmantaḥ paripṛcchāmi—kaccit sthātra pariśuddhāḥ

dvir api trir api—kaccit sthātra pariśuddhāḥ

pariśuddhā āyuṣmanto yasmāt tūṣṇīm evam etad dhārayāmi |

108 śaikṣā rules

ime khalv āyuṣmantaḥ saṃbahulāḥ śaikṣā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti |

śaikṣa 1

parimaṇḍalaṃ nivāsanaṃ nivāsayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 2

nātyutkṛṣṭaṃ nivāsanaṃ nivāsayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 3

nātyavakṛṣṭaṃ nivāsanaṃ nivāsayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 4

na hastiśuṇḍakaṃ nivāsanaṃ nivāsayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 5

na tālapatraṃ nivāsanaṃ nivāsayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 6

na kulmāṣapiṇḍakaṃ nivāsanaṃ nivāsayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 7

na nāgaśīrṣakaṃ nivāsanaṃ nivāsayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 8

parimaṇḍalaṃ cīvaraṃ nivāsayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 9

nātyut­kṛṣṭaṃ cīvaraṃ nivāsayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 10

nātyupakṛṣṭaṃ cīvaraṃ nivāsayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 11

susaṃvṛtā antargṛhe gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 12

supraticchannā antargṛhe gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 13

alpaśabdā antargṛhe gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 14

anutkṣiptacakṣuṣo ’ntargṛhe gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 15

yugamātradarśino ’ntargṛhe gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 16

nodguṇṭhikā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 17

notkṛṣṭikayā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 18

notsaktikayā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 19

na vyastikayā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 20

na paryastikayā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 21

nolambikayā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 22

noṭṭambikayā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 23

notkuṭakayā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 24

na nikaṭotkuṭakayā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 25

na skambhākṛtā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 26

na kāyapracālakaṃ antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 27

na bāhupracālakaṃ antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 28

na śīrṣapracālakaṃ gamiṣyāma iti śikṣā karaṇīyā | |

śaikṣa 29

nāṃsotphatikayā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 30

na hastasaṃlagnikayā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā |

śaikṣa 31

nānujñātā antargṛhe āsane niṣatsyāma iti śikṣā karaṇīyā |

śaikṣa 32

nāprativekṣyāsanaṃ antargṛhe āsane niṣatsyāma iti śikṣā karaṇīyā |

śaikṣa 33

na sarvakāyaṃ samavadhāyāntargṛhe āsane niṣatsyāma iti śikṣā karaṇīyā |

śaikṣa 34

na pāde pādam ādhāyāntargṛhe āsane niṣatsyāma iti śikṣā karaṇīyā |

śaikṣa 35

na gulphe gulpham ādhāyāntargṛhe āsane niṣatsyāma iti śikṣā karaṇīyā |

śaikṣa 36

na sakthani sakthi ādhāyāntargṛhe āsane niṣatsyāma iti śikṣā karaṇīyā |

śaikṣa 37

na saṃkṣipya pādau antargṛhe āsane niṣatsyāma iti śikṣā karaṇīyā |

śaikṣa 38

na vikṣipya pādau antargṛhe āsane niṣatsyāma iti śikṣā karaṇīyā |

śaikṣa 39

na vyataṅgikayā antargṛhe āsane niṣatsyāma iti śikṣā karaṇīyā |

śaikṣa 40

satkṛtya piṇḍapātaṃ pratigrahīṣyāma iti śikṣā karaṇīyā |

śaikṣa 41

samatīrthikaṃ piṇḍapātaṃ pratigrahīṣyāma iti śikṣā karaṇīyā |

śaikṣa 42

samasūpikaṃ piṇḍapātaṃ pratigrahīṣyāma iti śikṣā karaṇīyā |

śaikṣa 43

sāvadānaṃ piṇḍapātaṃ pratigrahīṣyāma iti śikṣā karaṇīyā |

śaikṣa 44

na anāgate khādanīyabhojanīye pātram upanāmayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 45

nodanena sūpikaṃ praticchādayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 46

sūpikena vā odanaṃ bhūyaskāmatām upādāya iti śikṣā karaṇīyā |

śaikṣa 47

nopari khādanīyabhojanīyasya pātraṃ dhārayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 48

satkṛtya piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 49

nātikhuṇḍakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 50

nātimahāntaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 51

parimaṇḍalaṃ ālopam ālopayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 52

na anāgate ālope mukhadvāraṃ vivariṣyāma iti śikṣā karaṇīyā |

śaikṣa 53

na sālopena mukhena vācaṃ pravyāhariṣyāma iti śikṣā karaṇīyā |

śaikṣa 54

na cuccatkārakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 55

naśuśaśutkārakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 56

na thutyutkārakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 57

na phuphphuphkārakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 58

na jihvāniścārakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 59

na sikthapṛthakkārakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 60

nāvarṇakārakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 61

na gallāpahārakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 62

na jihvāsphoṭakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 63

na kavalacchedakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 64

na hastāvalehakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 65

na pātrāvalehakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 66

na hastasaṃdhūnakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 67

na pātrasaṃdhūnakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 68

na stūpākṛtim avagṛhya piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā |

śaikṣa 69

nāvadhyānaprekṣiṇo ’ntarikasya bhikṣoḥ pātram avalokayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 70

na sāmiṣeṇa pāṇinā udakasthālakaṃ grahīṣyāma iti śikṣā karaṇīyā |

śaikṣa 71

na sāmiṣeṇodakenāntarikaṃ bhikṣuṃ sekṣyāma iti śikṣā karaṇīyā |

śaikṣa 72

na sāmiṣam udakam antargṛhe chorayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 73

na pātreṇa vighasaṃś chorayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 74

anāstīrṇe pṛthivīpradeśe pātraṃ sthāpayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 75

na taṭe na prapāte na prāgbhāre pātraṃ sthāpayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 76

notthitāḥ pātraṃ nirmādayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 77

na taṭe na prapāte na prāgbhāre pātraṃ nirmādayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 78

na nadyāḥ kāryakāriṇyā pratisrotaḥ pātrodakaṃ grahīṣyāma iti śikṣā karaṇīyā |

śaikṣa 79

na utthitā niṣaṇṇāyāglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 80

na niṣaṇṇā nipaṇṇāyāglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 81

na nīcatarake āsane niṣaṇṇā uccatarake āsane niṣaṇṇāyāglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 82

na pṛṣṭhato gacchantaḥ purato gacchate aglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 83

nonmārgeṇa gacchanto mārgeṇa gacchate āglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 84

nodguṇṭhikākṛtāyāglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 85

notkṛṣṭikākṛtāyāglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 86

notsaktikākṛtāyāglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 87

na vyastikākṛtāyāglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 88

na paryastikākṛtāyāglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 89

noṣṇīṣaśirase āglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 90

na kholāśirase āglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 91

na mauliśirase āglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 92

na mālāśirase āglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 93

na veṣṭitaśirase āglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 94

na hastyārūḍhāya āglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 95

na aśvārūḍhāya āglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 96

na śivikārūḍhāya āglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 97

na yānāruḍhāya āglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 98

na pādukārūḍhāya āglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 99

na daṇḍapāṇaye āglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 100

na chatrapāṇaye āglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 101

na śastrapāṇaye āglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 102

na khaḍgapāṇaye āglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 103

nāyudhapāṇaye āglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 104

saṃnaddhāyāglānāya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 105

nāglānā utthitā uccāraprasrāvaṃ kariṣyāma iti śikṣā karaṇīyā |

śaikṣa 106

nāglānāḥ udake uccāraprasrāvaṃ kheṭaṃ siṃghāṇakaṃ vāntaṃ viriktaṃ chorayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 107

nāglānā saharite pṛthivīpradeśe uccāraprasrāvaṃ kheṭaṃ siṃghāṇakaṃ vāntaṃ viriktaṃ chorayiṣyāma iti śikṣā karaṇīyā |

śaikṣa 108

nāsādhikapauruṣaṃ vṛkṣam adhirokṣyāmo ’nyatrāpada iti śikṣā karaṇīyā |


uddiṣṭā me āyuṣmantaḥ saṃbahulāḥ śaikṣā dharmāḥ | tatrāham āyuṣmataḥ paripṛcchāmi—kaccit sthātra pariśuddāḥ

dvir api trir api paripṛcchāmi—kaccit sthātra pariśuddhāḥ

pariśuddhā āyuṣmanto yasmāt tūṣṇīm evam etad dhārayāmi ||

7 adhikaraṇaśamatha

ime khalv āyuṣmantaḥ saptādhikaraṇaśamathāḥ dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti |

adhikaraṇaśamatha 1

saṃmukhavinayārhāya saṃmukhavinayaṃ dāsyāmaḥ |

adhikaraṇaśamatha 2

smṛtivinayārhāya smṛtivinayaṃ dāsyāmaḥ |

adhikaraṇaśamatha 3

amūḍhavinayārhāya amūḍhavinayaṃ dāsyāmaḥ |

adhikaraṇaśamatha 4

yadbhūyeṣiyārhāya yadbhūyeṣiyaṃ dāsyāmaḥ |

adhikaraṇaśamatha 5

tatsvabhāveṣiyārhāya tatsvabhāveṣiyaṃ dāsyāmaḥ |

adhikaraṇaśamatha 6

tṛṇaprastārakārhāya tṛṇaprastārakaṃ dāsyāmaḥ |

adhikaraṇaśamatha

pratijñākārakārhāya pratijñāṃ dāsyāmaḥ |

utpannotpannāny adhikaraṇāny ebhiḥ saptabhir adhikaraṇaśamathair dharmair dāpayiṣyāmaḥ śamayiṣyāmo vyupaśamayiṣyāmo dharmavinaye śāstuḥ śāsane |


uddiṣṭā me āyuṣmantaḥ saptādhikaraṇaśamathā dharmāḥ |

tatrāham āyuṣmataḥ paripṛcchāmi—kaccit sthātra pariśuddhāḥ

dvir api trir api paripṛcchāmi—kaccit sthātra pariśuddhāḥ |

pariśuddhā āyuṣmanto yasmāt tūṣṇīm evam evāhaṃ dhārayāmi |

For the prose and verses see Klaus T. Schmidt: Der Schlußteil des Prātimokṣasūtra der Sarvāstivādins, Text in Sanskrit und Tocharisch A verglichen mit den Parallelversionen anderer Schulen, Auf Grund von Turfan-Handschriften hrsg., Göttingen 1989 (Sanskrittexte aus den Turfanfunden, 13).

Conclusion

uddiṣṭaṃ me āyuṣmantaḥ prātimokṣasūtroddeśasya nidānaṃ || uddiṣṭāś catvāraḥ pārājikā dharmās trayodaśa saṃghāvaśeṣā dharmā dvāv aniyatau dharmau | triṃśan naiḥsargikapāyantikā dharmāḥ navati pāyantikā dharmāś catvāraḥ pratideśanīyā dharmāḥ saṃbahulā śaikṣā dharmāḥ saptādhikaraṇaśamathā dharmā etāvat tasya bhagavatas tathāgatasyārhataḥ samyaksaṃbuddhasya sūtragataṃ sūtraparyāpannam iti yo vā punar anyo ’py āgacched dharmasyānudharmaḥ tatra sahitaiḥ samagraiḥ saṃmodamānair avivadamānais tīvraś cetasa ārakṣāsmṛtyapramāde yogaḥ karaṇīyaḥ || ||

Concluding verses

kṣāntiḥ paramaṃ tapas titikṣā nirvāṇaṃ paramaṃ vadanti buddhāḥ |
na hi pravrajitaḥ paropatāpī śramaṇo bhavati parān viheṭhayānaḥ || 1 ||

cakṣuṣmān viṣamāṇīva vidyamāne parākrame |
paṇḍito jīvaloke ’smin pāpāni parivarjayet || 2 ||

anopavādī nopaghātīBanerjee: anupavādo ’nupaghātaḥ prātimokṣe ca saṃvaraḥ |
mātrajñatā ca bhakte ’smin prāntaṃ ca śayanāsanam
adhicitte samāyoga etad buddhānuśāsanam || 3 ||

yathāpi bhramaraḥ puṣpād varṇagandhāv aheṭhayan yathā hi |
ḍayate rasam ādāya evaṃ grāme muniś caret || 4 ||

na pareṣāṃ vilomāni na pareṣāṃ kṛtākṛtam |
ātmanas tu samīkṣeta samāni viṣamāṇi ca || 5 ||

adhicetasi mā pramādyatoBanerjee: prāmodyato munino maunapadeṣuBanerjee: maunipadeṣu śikṣataḥ |
śokā na bhavanti tāyina upaśāntasya sadā smṛtimataḥ || 6 ||

dadataḥ puṇyaṃ pravardhate vairaṃ saṃyamato na cīyate |
kuśalī prajahāti pāpakaṃ kleśānāṃ kṣa­yata­sBanerjee: kṣayitas tu nirvṛtiḥ || 7 ||

sarvapāpasyākaraṇaṃ kuśalasyopasaṃpadā |
svacittaparidamanam etad buddhānuśāsanam || 8 ||

kāyena saṃvaraḥ sādhu sādhu vācāthaBanerjee: vācā ca saṃvaraḥ |
manasā saṃvaraḥ sādhu sādhu sarvatra saṃvaraḥ |
sarvatra saṃvṛto bhikṣuḥ sarvaduḥkhāt pramucyate || 9 ||

vācānurakṣī manasā susaṃvṛtaḥ kāyena caivākuśalaṃ na kuryāt |
etāṃs trīn karmapathān viśodhya nārāgayen mārgam ṛṣipraveditam || 10 ||

buddho vipaśyī ca śikhī ca viśvabhu krakutsundaḥBanerjee: krakutsandaḥ kanakamuniś ca kāśyapaḥ |
anuttaraḥ śākyamuniś ca gautamo devātidevo naradamyasārathiḥ || 11 ||

saptānāṃ buddhavīrāṇāṃ lokanāthāgratāyināṃ |
uddiṣṭaḥ prātimokṣo ’yaṃ vistareṇa yaśasvinām || 12 ||

asmin sagauravā buddhā buddhānāṃ śrāvakāś ca ye |
asmin sagauravā bhūtvā prāpnumadhvamBanerjee: prāptamadhvam asaṃskṛtam || 13 ||

ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || 14 ||

yo hy asmin dharmavinaye apramattaś cariṣyati |
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || 15 ||

anyonyaṃ śīlaguptyarhaṃ śāsanasya ca vṛddhaye |
uddiṣṭaḥ prātimokṣo ’yaṃ kṛtaḥ saṃghena poṣadhaḥ || 16 ||

yasyārthe sūtram uddiṣṭaṃ yasyārthe poṣadhaḥ kṛtaḥ |
tac chīlam anurakṣadhvaṃ bālāgraṃ camaro yathā || 17 ||

prātimokṣasamuddeśād yat puṇyaṃ samupārjitaṃ |
aśeṣas tena loko ’yaṃ maunīndraṃ padam āpnuyāt || 18 ||

||| prātimokṣaḥ samāptaḥ |||