Sanskrit Mūlasarvāstivāda Vinaya
Khandhaka
Pudgalavastu
udāyī samucchrayaḥ paryanto ’thāpareṇa bhavati paścimam |
uddānam |
udāyī anyena smaranti lajjita idānīṃ jānāmi dvaya dvaya kṛtam |
sudatta durdatta catuṣkabhāṣitam smṛtipramoṣeṇa catvāraḥ prakāśitāḥ ||
buddho bhagavān śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārame | tena khalu samayena udāyī saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannām | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | dadata yūyaṃ bhikṣavaḥ udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | dadata yūyaṃ bhikṣavo ’sya pudgalasyāsyāḥ saṃghāvaśeṣāyā āpatter apraticchannāyāḥ ṣaḍ rātraṃ mānāpyam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | sa te dve āpattī dvau māsau na jānāti | dvayor māsayor atyayāj jñātvā dvau māsau praticchādya ekāṃ bhikṣūṇām ārocayati | ekāṃ nārocayati | tasya saṃghena dvau māsau parivāso dattaḥ | sa pārivāsika eva san tām anyāpattiṃ pratijānāti yā anena saṃghamadhye nārocayati | sa etat prakaraṇaṃ bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasyāpattes tāv eva dvau māsau parivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ | yathā pratijānāty evaṃ smarati |
athāparaḥ pudgalaḥ saṃghāvaśeṣe dve āpattī āpannaḥ | sa te dve āpattī dvau māsau na jānāti | dvayor māsayor atyayāj jñātvā dvau māsau praticchādya ekāṃ bhikṣūṇām ārocayati | ekāṃ nārocayati | tasya saṃghena dvau māsau parivāso dattaḥ | sa pārivāsiko lajjī dharmam avakrāntaḥ | sa etat prakaraṇaṃ bhikṣūṇām ārocayati | aham asmy āyuṣmantaḥ saṃghāvaśeṣe dve āpattī āpannaḥ | so ’haṃ te dve āpattī dvau māsau na jānāmi | dvayor māsayor atyayāj jñātvā dvau māsau praticchādya ekāṃ bhikṣūṇām ārocayāmi | tasya mama saṃghena dvau māsau parivāso dattaḥ | so ’haṃ pārivāsiko lajjī dharmam avakrāntaḥ | tasya tat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatter yathāpraticchannāyāḥ parivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ | yathā jānāty evaṃ smarati |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | sa tv ardhamāsaṃ prātimokṣasūtroddeśa uddiśyamāne evam āha idānīm aham āyuṣmanto jāne yathāyaṃ dharmaḥ sūtragataḥ sūtraparyāpanna iti | taṃ ced bhikṣavo jānīran saṃniṣaṇṇaḥ pūrvo ’yam āyuṣmān dve trīṇi vā poṣadhakarmāṇi kaḥ punar vādo bhūya iti | tasyāyuṣmato naivājñānān muktiḥ | sa yāṃ cāpattim āpannas tāṃ ca yathādharmaṃ kārayitavyaḥ | uttare ca saṃvejayitavyaḥ | yathā jānāty evaṃ smarati |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | sa tv ardhamāsaṃ prātimokṣasūtroddeśa uddiśyamāne evam āha idānīm aham āyuṣmanto jāne yathāyaṃ dharmaḥ sūtragataḥ sūtraparyāpanna iti | taṃ ced bhikṣavo na jānīran saṃniṣaṇṇaḥ pūrvo ’yam āyuṣmān dve trīṇi vā poṣadhakarmāṇi kaḥ punar vādo bhūya iti | tasyaivāyuṣmato naivājñānān muktiḥ | sa yāṃ cāpattim āpannas tāṃ yathādharmaṃ kārayitavyaḥ | yathā jānāty evaṃ smarati |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | sa tāṃ māsaṃ na jānāti | māsasyātyayāj jñātvā māsaṃ praticchādya bhikṣūṇām ārocayati | tasya saṃghena dvau māsau parivāso dattaḥ | sa pārivāsikaḥ sann āgatāgatānāṃ bhikṣūṇām ārocayati | aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ | so ’haṃ tām āpattim āpanno jānāmi māsasyātyayāj jñātvā māsaṃ praticchādya bhikṣūṇām ārocayāmi | tasya mama saṃghena dvau māsau parivāso dattaḥ | māsam āyuṣmantaḥ sudatto māsaṃ durdattaḥ | tat kasya hetoḥ | adharmatvāt kopyatvāt karmaṇaḥ | yathā jānāty evaṃ smarati |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | sa tām āpattiṃ māsaṃ na jānāti | māsasyātyayāj jñātvā apraticchādya bhikṣūṇām ārocayati | tasya saṃghena māsaṃ parivāso dattaḥ | sa āgatāgatānāṃ bhikṣūṇām ārocayati | aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ | so ’haṃ tām āpattim māsaṃ na jānāmi | māsasyātyayāj jñātvā apraticchādya bhikṣūṇām ārocayāmi | tasya mama saṃghena māsaṃ parivāso dattaḥ | durdattaḥ āyuṣman na sudattaḥ | tat kasya hetoḥ | mānāpyārha āyuṣman | yathā jānāty evaṃ smarati |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannāṃ deśayiṣyāmīti na smarati | sa tām āpattiṃ smṛtvāpraticchādya bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatter ubhayasaṃtateḥ parivāsaṃ pūrvikāyāḥ paścimakāyā iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannāṃ deśayiṣyāmīti na smarati | sa tām smṛtvā apraticchādya bhikṣūṇām ārocayati | bhikṣavo bhagavata ārocayati | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatteḥ pūrvikāyāḥ saṃtateḥ parivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannas tām apraticchannāṃ deśayiṣyāmīti na smarati | sa tām smṛtvā praticchādya bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatteḥ pūrvikāyāḥ parivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannas tām apraticchannāṃ deśayiṣyāmīti na smarati | sa tām smṛtvā apraticchādyaiva bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatteḥ ṣaḍ rātraṃ mānāpyam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
uddānam |
samucchrayeṇa ṣoḍaśa dve pañca aṣṭaviṃśake |
tribhis tribhir aṣṭakābhis tisṛbhiś catuścatura aṣṭakāḥ |
utkṣiptā aṣṭakās tisro mukhāḥ pañca samudditāḥ ||
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannāṃ vibhrāntaḥ | sa āgatya punar upasaṃpannaḥ | sa tām āpattiṃ praticchādyaiva bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatteḥ ubhayasaṃtateḥ parivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannāṃ vibhrāntaḥ | sa āgatya punar upasaṃpannaḥ | sa tām āpattim apraticchādya bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatteḥ pūrvikāyāḥ saṃtateḥ parivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannāṃ vibhrāntaḥ | sa āgatya punar upasaṃpannaḥ | sa tām āpattiṃ praticchādya bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatteḥ paścimikāyāḥ saṃtateḥ parivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannāṃ vibhrāntaḥ | sa āgatya punar upasaṃpannaḥ | sa tām āpattim apraticchādyaiva bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatteḥ ṣaḍ rātraṃ mānāpyam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
yathā śuddhakena catvāri evaṃ jānataś catvāri | smarataś catvāri | vaimatikena catvāri | anenākāreṇa aparāpi catuṣkikā | kiṃ tu peyālaviśeṣaḥ |
athāparaḥ pudgalaḥ evaṃ pārivāsika eva vaktavyaḥ | yathā pārivāsikaḥ evaṃ paryuṣitaparivāso mānāpyacārikaś caritamānāpyaḥ śikṣādattakaś catuṣkikāyāṃ yojayitavyāḥ | yathā vibhrāntaḥ evaṃ śramaṇoddeśakatvaṃ pratijānāti | unmattakatvaṃ vikṣiptacittakatvaṃ vedanābhinnakatvam adarśanāyotkṣepakatvam apratikarmāyotkṣepakatvam apratinisṛṣṭe ca pāpake dṛṣṭigate utkṣepakatvam iti vistareṇa yojayitavyam |
athāparaḥ pudgalo dve saṃghāvaśeṣe āpattī āpannaḥ praticchannāṃ cāpraticchannāṃ ca vibhrāntaḥ | sa āgatya punar upasaṃpannaḥ | sa yāṃ praticchādya vibhrāntas tāṃ praticchādyaiva bhikṣūṇām ārocayati | yām apraticchādya tāṃ praticchādya bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasyobhayasaṃtateḥ parivāsam | ekasyāḥ pūrvikāyā dvitīyasyāḥ paścimikāyā iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣe dve āpattī āpannaḥ praticchannāṃ cāpraticchannāṃ ca vibhrāntaḥ | sa āgatya punar upasaṃpannaḥ | sa yāṃ praticchādya vibhrāntas tām apraticchādyaiva bhikṣūṇām ārocayati | yām apraticchādya tām apraticchādyaiva bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasyaikasyā āpatteḥ pūrvikāyāḥ saṃtateḥ parivāsam | ekasyāḥ paścimikāyāḥ ṣaḍ rātraṃ mānāpyam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣe dve āpattī āpannaḥ praticchannāṃ cāpraticchannāṃ ca vibhrāntaḥ | sa āgatya punar upasaṃpannaḥ | sa yāṃ praticchādya vibhrāntas tām apraticchādya bhikṣūṇām ārocayati | yāṃ tv apraticchādya tāṃ praticchādya bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasyaikasyā āpatteḥ pūrvikāyāḥ saṃtateḥ parivāsam | ekasyāḥ paścimikāyāḥ parivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣe dve āpattī āpannaḥ praticchannāṃ cāpraticchannāṃ ca vibhrāntaḥ | sa āgatya punar upasaṃpannaḥ | sa yāṃ praticchādya vibhrāntas tām apraticchādya bhikṣūṇām ārocayati | yāṃ tv apraticchādya tām apraticchādyaiva bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasyaikasyā āpatteḥ pūrvikāyāḥ saṃtateḥ parivāsam | ekasyāḥ paścimikāyāḥ ṣaḍ rātraṃ mānāpyam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ evaṃ pārivāsikaḥ paryuṣitaparivāso mānāpyacārikaś caritamānāpyaḥ śikṣādattakaś ca vaktavyaḥ | yathā vibhrāntaḥ evaṃ śramaṇoddeśakatvaṃ pratijānāti | unmattakatvaṃ pratijānāti | vikṣiptacittakatvaṃ vedanābhinnakatvam adarśanāyotkṣiptakatvam apratinisṛṣṭe pāpake dṛṣṭigate utkṣiptakatvam iti vistareṇa vācyam |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | parimāṇavatīḥ praticchannāḥ | sa saṃghenādarśanāyotkṣiptaḥ | osāritaḥ sa tā āpattīḥ praticchādya bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tāsām āpattīnāṃ parimāṇavatya iti kṛtvā ubhayasaṃtateḥ parivāsaṃ pūrvikāyāḥ paścimikāyāś ceti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | parimāṇavatīḥ praticchannāḥ | sa saṃghenādarśanāyotkṣiptaḥ | osāritaḥ sa tā āpattīr apraticchādya bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tāsām āpattīnāṃ parimāṇavatya iti kṛtvā pūrvikāyāḥ saṃtateḥ parivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | parimāṇavatīr apraticchannāḥ | sa saṃghenādarśanāyotkṣiptaḥ | osāritaḥ sa tā āpattīḥ praticchādya bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tāsām āpattīnāṃ parimāṇavatya iti kṛtvā paścimikāyāḥ saṃtateḥ parivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | parimāṇavatīr apraticchannāḥ | sa saṃghenādarśanāyotkṣiptaḥ | osāritaḥ sa tā āpattīr apraticchādya bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tāsām āpattīnāṃ parimāṇavatya iti kṛtvā ṣaḍ rātraṃ mānāpyam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
yathā parimāṇavatīr evam aparimāṇavatīḥ | yathā adarśanāyotkṣiptakenāṣṭāv evam apratikarmāyotkṣiptakenāṣṭāv evam apratinisṛṣṭe pāpake dṛṣṭigate utkṣiptakenāṣṭau |
pārivāsikaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpanno vibhrāntaḥ | sa āgatya punar upasaṃpannaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | aparyuṣitaparivāsaṃ parivasatu | paryuṣitaparivāso bhaviṣyatīti |
yathā vibhrānta evaṃ śramaṇoddeśakatvaṃ pratijānāti | unmattakatvaṃ vikṣiptacittakatvaṃ vedanābhinnakatvam adarśanāyotkṣiptakatvam apratikarmāyotkṣiptakatvam |
paryuṣitaparivāsaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpanno vibhrāntaḥ | sa āgatya punar upasaṃpannaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | paryuṣitaparivāsa evāsau bhikṣavaḥ pudgalaḥ | dadatāsya mānāpyam iti |
yathā vibhrāntaḥ evaṃ śramaṇoddeśakatvaṃ pratijānāti | pūrvavad eva peyālo yāvad apratinisṛṣṭe pāpake dṛṣṭigate utkṣiptakatvam |
mānāpyacārikaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpanno vibhrāntaḥ | sa āgatya punar upasaṃpannaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | acaritaṃ caratu | caritamānāpyo bhaviṣyatīti | yathā vibhrāntaḥ pūrvavat | eṣa eva peyālaḥ |
caritamānāpyaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpanno vibhrāntaḥ | sa āgatya punar upasaṃpannaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | caritamānāpya evāsau bhikṣavaḥ | āvarhatainam iti | yathā vibhrāntaḥ pūrvavat | eṣa eva peyālaḥ |
adarśanāyotkṣiptakaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām | sa saṃghenādarśanāyotkṣiptaḥ | osāritaḥ sa tām āpattiṃ praticchādya bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tāsyā āpatteḥ paścimikāyāḥ saṃtateḥ parivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
adarśanāyotkṣiptakaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām | sa saṃghenādarśanāyotkṣiptaḥ | osāritaḥ sa tām āpattim apraticchādya bhikṣūṇām ārocayati | bhikṣavo bhagavataḥ | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya ṣaḍ rātraṃ mānāpyam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
yathā śuddhakena dve evaṃ jānato dve smarato dve vaimatikena dve | yathādarśanāyotkṣiptakenāṣṭau evam apratikarmāyotkṣiptakenāṣṭau apratinisṛṣṭe pāpake dṛṣṭigate utkṣiptakenāṣṭau |
uddānam |
paryantena dvādaśikā navikāḥ sārvakālikāḥ |
yāmikāṃ navikāṃ kṛtvā padāni daśa paṃca ca ||
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | aparimāṇavatīḥ praticchannāḥ | sa tāsām āpattīnām āpattiparyantaṃ jānāti no tu rātriparyantam | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tāsām āpattīnām aparimāṇavatya iti kṛtvā śuddhāntikaṃ parivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | aparimāṇavatīḥ praticchannāḥ | sa tāsām āpattīnām rātriparyantaṃ jānāti no tv āpattiparyantam | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tāsām āpattīnām aparimāṇavatya iti kṛtvā yathā praticchannānāṃ parivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | aparimāṇavatīḥ praticchannāḥ | sa tāsāṃ naivāpattiparyantaṃ jānāti no rātriparyantam iti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tāsām āpattīnām aparimāṇavatya iti kṛtvā śuddhāntikaṃ parivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | aparimāṇavatīḥ praticchannāḥ | sa tāsām āpattiparyantaṃ jānāti rātriparyantam iti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | dadata yūyaṃ bhikṣavas tasya pudgalasya tāsām āpattīnām aparimāṇavatya iti kṛtvā yathā praticchannānāṃ parivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ | yathā jānataś catvāri evaṃ smarataś catvāri vaimatikaś catvāri |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām | tasya saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām | tasya saṃghena mūlaparivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām | tasya saṃghena mūlāpakarṣo dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | mānāpyam apy adharmeṇa | āvrīḍho ’py adharmeṇa | ayam ucyate sārvakālikaḥ pudgalaḥ aśuddhaḥ avyutthitas tasyā āpatter na parimucyate |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām | tasya saṃghena parivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa | sa pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām | tasya saṃghena mūlaparivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām | tasya saṃghena mūlāpakarṣo dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | mānāpyam apy adharmeṇa | āvrīḍho ’py adharmeṇa | ayam ucyate yadbhūyaskālakaḥ pudgalaḥ aśuddhaḥ avyutthitas tasyā āpatter na parimucyate |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām | tasya saṃghena parivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa | sa pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām | tasya saṃghena mūlaparivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa | sa mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām | tasya saṃghena mūlāpakarṣo dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | mānāpyam apy adharmeṇa | āvrīḍho ’py adharmeṇa | ayam ucyate upārdhakālakaḥ pudgalaḥ aśuddhaḥ avyutthitas tasyā āpatter na parimucyate |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām | tasya saṃghena parivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa | sa pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām | tasya saṃghena mūlaparivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa | sa mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām | tasya saṃghena mūlāpakarṣo dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa | mānāpyam apy adharmeṇa | āvrīḍho ’py adharmeṇa | ayam ucyate ekadeśakālakaḥ pudgalaḥ aśuddho ’vyutthitas tasyā āpatter na parimucyate |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām | tasya saṃghena parivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa | sa pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām | tasya saṃghena mūlāpakarṣo dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa | sa mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām | tasya saṃghena mūlāpakarṣo dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa | mānāpyam api dharmeṇa | āvrīḍhas tv adharmeṇa | ayam ucyate pradeśakālakaḥ pudgalaḥ aśuddho ’vyutthitas tasyā āpatter na parimucyate |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām | tasya saṃghena parivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa | sa pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām | tasya saṃghena mūlaparivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa | sa mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām | tasya saṃghena mūlāpakarṣo dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa | mānāpyam api dharmeṇa | āvrīḍho ’pi dharmeṇa | ayam ucyate apagatakālakaḥ pudgalaḥ śuddho vyutthitas tasyā āpatteḥ parimucyate |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām | tasya saṃghena mānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām | tasya saṃghena mūlamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām | tasya saṃghena mūlāpakarṣamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | āvrīḍho ’py adharmeṇa | ayam ucyate sārvakālikaḥ pudgalaḥ aśuddhaḥ avyutthitas tasyā āpatter na parimucyate |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām | tasya saṃghena mānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa | sa mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām | tasya saṃghena mūlamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām | tasya saṃghena mūlāpakarṣamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | āvrīḍho ’py adharmeṇa | ayam ucyate yadbhūyaskālakaḥ pudgalaḥ aśuddhaḥ avyutthitas tasyā āpatter na parimucyate |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām | tasya saṃghena mānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa | sa mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām | tasya saṃghena mūlamānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa | sa mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām | tasya saṃghena mūlāpakarṣamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | āvrīḍho ’py adharmeṇa | ayam ucyate upārdhakālakaḥ pudgalaḥ aśuddhaḥ avyutthitas tasyā āpatter na parimucyate |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām | tasya saṃghena mānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa | sa mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām | tasya saṃghena mūlamānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa | sa mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām | tasya saṃghena mūlāpakarṣamānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa | āvrīḍhas tv adharmeṇa | ayam ucyate ekadeśakālakaḥ pudgalaḥ aśuddhaḥ avyutthitas tasyā āpatter na parimucyate |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām | tasya saṃghena mānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa | sa mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām | tasya saṃghena mūlamānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa | sa mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām | tasya saṃghena mūlāpakarṣamānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa | āvrīḍho ’pi dharmeṇa | ayam ucyate apagatakālakaḥ pudgalaḥ śuddho vyutthitas tasyā āpatteḥ parimucyate |
dvau pudgalau saṃghāvaśeṣām āpattim āpannau deśayiṣyāvo deśayiṣyāva iti | tatraiko deśayati dvitīyo na deśayati | tatra yo ’sau na deśayati taṃ saṃbahulā vinayātisāriṇīr duṣṭhulā āpattir deśayitvā paścāt parivāso deyaḥ mūlaparivāso mānāpyam | āvarhitavyaś ca |
dvau pudgalau saṃghāvaśeṣām āpattim āpannau | tāv asminn evāvāse pudgalasyāntike deśayiṣyāvo deśayiṣyāva iti | tatraiko deśayati dvitīyo na deśayati | tatra yo ’sau na deśayati taṃ saṃbahulā vinayātisāriṇīr duṣṭhulā āpattir deśayitvā paścāt parivāso deyaḥ mūlaparivāso mānāpyam | āvarhitavyaś ca | yathā pudgalasyāntike evaṃ dvābhyāṃ saṃbahulānāṃ saṃghasya | yathāsminn āvāse evam anyasminn āvāse |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām | tasya saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa pārivāsika eva sann anyāpattiṃ jānāti yānena saṃghamadhye nārocitā | sa tām āpattiṃ jānāti | tām apy āpattiṃ jānāti yānena saṃghamadhye nārocitā | sa bhikṣūṇām ārocayati | aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām | tasya mama saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | so ’haṃ pārivāsika eva sann anyāpattiṃ jānāmi yā me saṃghamadhye nārocitā | so 'haṃ tām āpattiṃ na jānāmi yasyā mama saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | sādhu me āyuṣmantas tasyāḥ pūrvikāyā āpatter api parivāsaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa | asyāś ca paścimikāyāḥ | tasyās te bhikṣavaḥ pūrvikāyā āpatteḥ parivāsaṃ dadati dharmeṇa karmaṇākopyenāsthāpanārheṇa | tasyās tu paścimikāyāḥ parivāsaṃ dadati adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām | sa tām antarāpattiṃ jānāti | tām apy āpattiṃ jānāti yasyā asya saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa bhikṣūṇām ārocayati | aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām | tasya mama saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | so 'haṃ pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām | so 'haṃ tām antarāpattiṃ jānāmi yasyā mama saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | sādhu me āyuṣmantas tasyāḥ pūrvikāyā āpatter mūlaparivāsaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa | tasyāś cāntarāpatter mūlaparivāsam iti | tasyās te bhikṣavaḥ pūrvikāyā āpatteḥ parivāsaṃ dadati dharmeṇa karmaṇākopyenāsthāpanārheṇa | tasyās tv antarāpatter mūlaparivāsam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām | sa tāṃ pratyantarāpattiṃ jānāti | tām apy āpattiṃ jānāti yasyā asya saṃghena mūlaparivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa bhikṣūṇām ārocayati | aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattirūpāṃ praticchannām | tasya mama saṃghena mūlaparivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa | so ’haṃ mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām | so ’haṃ tāṃ pratyantarāpattiṃ jānāmi | tām apy antarāpattiṃ jānāmi yasyā mama saṃghena mūlaparivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | sādhu me āyuṣmantas tasyā antarāpatter mūlaparivāsaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa | asyāś ca pratyantarāpatter mūlāpakarṣam iti | tasyās te bhikṣavaḥ pūrvikāyā āpatter mūlaparivāsaṃ dadati | tasyās tu pratyantarāpatter mūlāpakarṣaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām | tasya saṃghena mānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpām apraticchannām | sa tām antarāpattiṃ jānāti yasyā asya saṃghena mānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa bhikṣūṇām ārocayati | aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām | tasya mama saṃghena mānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | so 'haṃ mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattim pūrvāpattipratirūpām apraticchannām | so 'haṃ tām antarāpattiṃ jānāmi yasyā mama saṃghena mānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sādhu me āyuṣmantas tasyāḥ pūrvikāyā āpatter mānāpyaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa | asyāś cāntarāpatter mūlamānāpyam iti | tasyās te bhikṣavaḥ pūrvikāyā āpatter mānāpyaṃ dadati dharmeṇa karmaṇākopyenāsthāpanārheṇa | asyās tv antarāpatter mūlamānāpyam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpām apraticchannām | sa tām pratyantarāpattiṃ jānāti | tām apy antarāpattiṃ jānāti yasyā asya saṃghena mūlamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa bhikṣūṇām ārocayati | aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpām apraticchannām | tasya mama saṃghena mūlamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | so ’haṃ mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpām apraticchannām | so ’haṃ tāṃ pratyantarāpattiṃ jānāmi | tām apy antarāpattiṃ jānāmi yasyā mama saṃghena mūlamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sādhu sādhu me āyuṣmantas tasyāḥ pūrvikāyā antarāpatter mūlamānāpyaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa | asyāś ca pratyantarāpatter mūlāpakarṣamānāpyam iti | tasyās te bhikṣavaḥ pūrvikāyā antarāpatter mūlamānāpyaṃ dadati dharmeṇa karmaṇākopyenāsthāpanārheṇa | asyāś ca pratyantarāpatter mūlāpakarṣamānāpyam | yathā jānatā pañca evaṃ smaratā pañca vaimatikena pañca |
uddānam |
yathāpareṇa dvādaśikā vastu śodhayitvā ca ṣaṭkikāḥ |
mahābhūmiṃ śodhayitvā pudgalavastu samudditam ||
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām | tasya saṃghena parivāso dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām | sa tām antarāpattiṃ jānāti | tām apy āpattiṃ jānāti yasyā asya saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa bhikṣūṇām ārocayati | aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām | tasya mama saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | so ’haṃ pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām | so ’haṃ tām antarāpattiṃ jānāmi | tām apy āpattiṃ jānāmi yasyā mama saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | sādhu me āyuṣmantas tasyāḥ pūrvikāyā āpatteḥ parivāsaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa | tasyāś cāntarāpatter mūlaparivāsam iti | tasyās te bhikṣavas tasyāḥ pūrvikāyā āpatteḥ parivāsaṃ dadati dharmeṇa karmaṇākopyenāsthāpanārheṇa | asyās tv antarāpatter mūlaparivāsam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām | sa tāṃ pratyantarāpattiṃ jānāti | tām apy antarāpattiṃ jānāti yasyā asya saṃghena mūlaparivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa bhikṣūṇām ārocayati | aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattirūpāṃ praticchannām | tasya mama saṃghena mūlaparivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | so 'haṃ mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim pūrvāpattipratirūpāṃ praticchannām | so 'haṃ tāṃ pratyantarāpattiṃ jānāmi | tām apy antarāpattiṃ jānāmi yasyā mama saṃghena mūlaparivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa | sādhu me āyuṣmantas tasyāḥ pūrvikāyā antarāpatter mūlaparivāsaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa | asyāś ca pratyantarāpatter mūlāpakarṣam iti | tasyās te bhikṣavaḥ pūrvikāyā antarāpatter mūlaparivāsaṃ dadati dharmeṇa karmaṇākopyenāsthāpanārheṇa | tasyās tu pratyantarāpatter mūlāpakarṣaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām | tasya saṃghena mānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpām apraticchannām | sa tām antarāpattiṃ jānāti | tām apy āpattiṃ jānāti yasyā asya saṃghena mānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa bhikṣūṇām ārocayati | aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām | tasya mama saṃghena ṣaḍ rātraṃ mānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | so 'haṃ mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattim pūrvāpattipratirūpām apraticchannām | so 'haṃ tām antarāpattiṃ jānāmi | tām apy āpattiṃ jānāmi yasyā mama saṃghena mānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sādhu me āyuṣmantas tasyāḥ pūrvikāyā āpatter mānāpyaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa | asyāś cāntarāpatter mūlamānāpyam iti | tasyās te bhikṣavaḥ pūrvikāyā āpatter mānāpyaṃ dadati dharmeṇa karmaṇākopyenāsthāpanārheṇa | asyās tv antarāpatter mūlamānāpyam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpām apraticchannām | sa tām pratyantarāpattiṃ jānāti | tām apy antarāpattiṃ jānāti yasyā asya saṃghena mūlamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sa bhikṣūṇām ārocayati | aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpām apraticchannām | tasya mama saṃghena mūlamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | so 'haṃ mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpām apraticchannām | so 'haṃ tāṃ pratyantarāpattiṃ jānāmi | tām apy antarāpattiṃ jānāmi yasyā mama saṃghena mūlamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa | sādhu me āyuṣmantas tasyāḥ pūrvikāyā antarāpatter mūlamānāpyaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa | asyāś ca pratyantarāpatter mūlāpakarṣamānāpyam iti | tasyās te bhikṣavaḥ pūrvikāyā antarāpatter mūlamānāpyaṃ dadati dharmeṇa karmaṇākopyenāsthāpanārheṇa | asyās tu pratyantarāpatter mūlāpakarṣamānāpyam iti | yathā jānatā catvāri evaṃ smaratā catvāri vaimatikena catvāri |
pārivāsikaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | vastu śodhayitvā vinayātisāriṇīṃ ca duṣṭhulām āpattiṃ deśayitvā pārivāsika eva san |
upārdhapārivāsikaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | vastu śodhayitvā vinayātisāriṇīṃ ca duṣṭhulām āpattiṃ deśayitvā upārdhapārivāsika eva san |
yadbhūyaḥpārivāsika eva pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | vastu śodhayitvā vinayātisāriṇīṃ ca duṣṭhulām āpattiṃ deśayitvā yadbhūyaḥpārivāsika eva san |
mānāpyacārikaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | vastu śodhayitvā vinayātisāriṇīṃ ca duṣṭhulām āpattiṃ deśayitvā mānāpyacārika eva san |
upārdhamānāpyacārikaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | vastu śodhayitvā vinayātisāriṇīṃ ca duṣṭhulām āpattiṃ deśayitvā upārdhamānāpyacārika eva san |
yadbhūyomānāpyacārikaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | vastu śodhayitvā vinayātisāriṇīṃ ca duṣṭhulām āpattiṃ deśayitvā yadbhūyomānāpyacārika eva san |
athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ekarātripraticchannām | udgrahasamutthitāṃ dvirātripraticchannām | maithunasaṃlāpasamutthitāṃ trirātripraticchannām | paricaryāsamutthitāṃ catūrātripraticchannām | sāṃcaritrasamutthitāṃ paṃcarātripraticchannām | kuṭikāsamutthitāṃ ṣaḍrātripraticchannām | mahallakasamutthitāṃ saptarātripraticchannām | amūlakasamutthitām aṣṭarātripraticchannām | leśisamutthitāṃ navarātripraticchannām | saṃghabhedasamutthitāṃ daśarātripraticchannām | tasyānuvartitasamutthitām ekādaśarātripraticchannām | kuladūṣikasamutthitāṃ dvādaśarātripraticchannām | daurvacasyasamutthitāṃ trayodaśarātripraticchannām | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | yā āsām āpattīnāṃ kharatā ca gurutarā ca tīvreṇa cātiniveśena kṛtā tasyā vaśena parivāso dātavyo mūlaparivāso mūlāpakarṣo mānāpyaṃ cāvarhitavyaś ceti |
pudgalavastu samāptam ||