Sanskrit Mūlasarvāstivāda Vinaya
Khandhaka
Kośāmbakavastu
kośāmbakavastuni uddānam ||
kośāmbakānāṃ kalaho nānāvādaś ca bhikṣubhiḥ |
pāṭhe vivadamānānāṃ dīrghikasya ca cārikā ||
bhṛguś ca lavaṇāgāre rakṣito vanaṣaṇḍahastinā |
aniruddhaś ceti kṛtvā śrāvastyāṃ vyupaśāmyati ||
buddho bhagavān kośāmbyāṃ viharati ghoṣilārāme | tena khalu samayena kośāmbako bhikṣur vyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ | bahavaś cāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā vinayadharā mātṛkādharāḥ | vaiśālyāṃ vaiśālako bhikṣur vyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ | bahavaś cāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā vinayadharā mātṛkādharāḥ |
atha vaiśālako bhikṣur apareṇa samayena janapadacārikāṃ caran kośāmbīm anuprāptaḥ | sa mārgaśramaṃ prativinodya kośāmbakasya bhikṣoḥ sakāśam upasaṃkrāntaḥ | upasaṃkramya parasparaṃ prativinodya sūtravinayābhir dharmeṣu viniścayaṃ kartum ārabdhau | tatraikaḥ kathayati | evam etat sūtraṃ paṭhitavyam | ayam asya sūtrasyārthaḥ dvitīyaḥ kathayati | nedaṃ sūtram evaṃ paṭhitavyam | nāsya sūtrasyāyam arthaḥ | tava ayuktam mama yuktam | tava sahitam | mamāsahitam | taveti | tatas tayoḥ parasparaṃ vairuddhyam utpannam | kośāmbako bhikṣur vaiśālakasya randhrānveṣaṇatatparas tiṣṭhate |
saṃghena cāyam evaṃrūpaḥ kriyākāraḥ kṛtaḥ | yaḥ paśyed varcaskumbhikāṃ riktāṃ tucchāṃ nirudakāṃ tenodakasya pūrayitvā yathāsthāne sthāpayitavyā upadhivārikasya vārocayitavyā | varcaskumbhikā riktā tiṣṭhatīti | na ced ātmanā pūrayati nāpy upadhivārikasyārocayati tasyānādaro bhavati | anādarāc ca taṃ vayaṃ pāyantikām āpattiṃ deśayiṣyāma iti |
yāvad anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgho 'ntargṛhe bhaktenopanimantritaḥ | tatra kecid bhikṣavo bhoktuṃ gatāḥ | kecid gantukāmāḥ | vaiśālakas tu bhikṣur varcaskumbhikām ādāya varcaskuṭiṃ praviṣṭaḥ | tasya sārdhaṃvihāro tvaritagatipracāratayā śabdayituṃ gataḥ | upādhyāya kecid bhikṣavo bhoktuṃ gatāḥ kecid gantukāmāḥ | āgacchata gacchāma iti | sa tena sārdhaṃ varcaskumbhikām ekasmin sthāne sthāpayitvā saṃprasthitaḥ | sa ca kośāmbako bhikṣus tam pradeśam anuprāptaḥ | tato 'sau vaiśālako bhikṣuḥ purastād varcaskumbhikāṃ gṛhītvā vihāraṃ praveṣṭum ārabdhaḥ | sārdhaṃvihāriṇā ucyate | upādhyāya kiṃ bhūyaḥ praviśasi | sa kathayati | putra mamāyaṃ kośāmbako bhikṣur avatāraprekṣī | varcaskumbhikāṃ pūrayituṃ praviśāmi | kim ayaṃ sarveṇa sarvaṃ riktā | na sarveṇa sarvam | api tu na labhyam anenodakenodakakṛtyaṃ kartum | upādhyāya kevalaṃ sarveṇa sarvaṃ riktā bhavatu | vayam upādhyāyasya pakṣo balaṃ sahāyakāḥ | āgacchata | gacchāmaḥ | sa tāṃ tatraiva sthāpayitvā tena sārdhaṃ gataḥ | kośāmbakena bhikṣuṇā dṛṣṭā sā ca kumbhikā parāmṛṣṭā | tataḥ saṃjātāmarṣo hum iti kṛtvā varcaskumbhikāṃ pūrayitvā udakakāryaṃ kṛtvā gataḥ | tato bhukte bhikṣusaṃghe vihāram āgate bhikṣūn pracārayitum ārabdhaḥ | āyuṣmantaḥ anena bhikṣuṇā vaiśālakena saṃghasya kriyākāro bhagna iti | tato yathāvṛddhikayā sāmīciṃ kurvāṇo 'nupūrveṇa tasya sakāśam upasaṃkrāntaḥ | kathayati | āyuṣman avakāśaṃ kuru | kṛto bhavatu | āpattir asyāpannā | yathādharmaṃ kuru | na paśyāmy āpattim | nanu saṃghena kriyākāraḥ kṛto yaḥ paśyed varcaskumbhikāṃ riktāṃ tucchāṃ nirudakāṃ tenātmanā udakasya pūrayitvā yathāsthāne sthāpayitavyā | upadhivārikasya vārocayitavyā | āyuṣman varcaskumbhikā riktā tiṣṭhatīti | na ced ātmanā pūrayati | nāpy upadhivārikasyārocayati | tasyānādaro bhavati | anādarāc ca taṃ vayaṃ pāyantikām āpattiṃ deśayiṣyāma iti | sa kathayati | na sā riktā | mā bhavatu riktā | na labhyaṃ tenodakenodakakāryaṃ kartum | sa tūṣṇīm avasthitaḥ |
kośāmbako bhikṣuḥ kośāmbyāṃ naivāsiko bahuparivāraś ca | tena tasya balād utkṣepaṇīyaṃ karma kṛtam iti | vaiśālakā bhikṣavaḥ kṣubdhā iti | tatra kośāmbakānāṃ vaiśālakānāṃ ca bhikṣūṇām utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yaduta āpanna iti vā anāpanna iti vā | yat punar āpanno nānāpannaḥ | utkṣipto nānutkṣiptakaḥ | yat punar utkṣiptaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇeti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | tato bhagavān utkṣiptakaṃ bhikṣum utkṣiptakānuvartakaṃ bhikṣum utkṣiptakānuvartakānuvartakāṃś ca dūtena prakośyedam avovat | satyaṃ yuṣmākaṃ bhikṣava utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti pūrvavad yāvat kopyena sthāpanārheṇeti | satyaṃ bhadanta | mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ | api tūtkṣiptakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayāmi | utkṣiptakena bhikṣuṇā evaṃ cittam utpādayitavyam | ayam utkṣepako bhikṣur vyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ | bahavaś cāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā vinayadharā mātṛkādharāḥ | ahaṃ ced āpattiṃ yathādharmaṃ na pratikuryām | tena saṃghaḥ sa kalahajāto vihared bhaṇḍanajāto vigṛhīto vivādam āpannaḥ | yanv aham āpattiṃ yathādharmaṃ pratikuryām iti | utkṣiptako bhikṣur yathāprajñaptān āsamudācārikān dharmān na samādāya vartate | sātisāro bhavati |
atha bhagavān utkṣiptakaṃ bhikṣum utkṣiptakānuvartakān bhikṣūn utkṣiptakānuvartakānuvartakāṃś codyojya utkṣepakaṃ bhikṣum utkṣepakānuvartakān bhikṣūn utkṣepakānuvartakānuvartakāṃś ca dūtena prakrośyedam avocat | satyaṃ yuṣmākaṃ bhikṣava utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā pūrvavad yāvat sthāpanārheṇeti | satyaṃ bhadanta | mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ | api tūtkṣepakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayiṣyāmi | utkṣepakeṇa bhikṣuṇā evaṃ cittam utpādayitavyam | ayam utkṣiptako bhikṣur vyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ | bahavaś cāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā vinayadharā mātṛkādharāḥ | ahaṃ ced enam akāmaṃ codayeyaṃ smārayeyaṃ tena saṃghaḥ kalahajāto vihared bhaṇḍanajāto vigṛhīto vivādam āpannaḥ | yanv ahaṃ tenākāmakaṃ na codayeyaṃ na smārayeyam iti | utkṣiptako bhikṣur yathāprajñaptānām āsamudācārikān dharmān na samādāya vartate sātisāro bhavati | evam ucyamānā api te bhikṣavo bhagavatā kalahajātā eva viharanti bhaṇḍanajātā vigṛhītā vivādam āpannāḥ | apīdānīṃ poṣadhe 'py apoṣadham āgamayanti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |
atha bhagavān utkṣiptakaṃ bhikṣum utkṣiptakānuvartakāṃś ca bhikṣūn utkṣiptakānuvartakānuvartakāṃś ca dūtena prakrośyedam avocat | satyaṃ yūyaṃ bhikṣava evam ucyamānā api mayā kalahajātā eva viharatha bhaṇḍanajātā vigṛhītā vivādam āpannāḥ | apīdānīṃ poṣadhe 'py apoṣadham āgamayatha | satyaṃ bhadanta | mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ | kalahajātānāṃ yuṣmākaṃ bhikṣavo viharatāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādam āpannānāṃ yāni karmāṇi kriyante Ō poṣadhaḥ pravāraṇā jñaptir jñaptidvitīyaṃ jñapticaturthaṃ karmaṃ Ō kṛtāny akṛtāni bhavanti kopyāni |
nānāsaṃvāsikā yūyaṃ bhikṣavas teṣāṃ bhikṣūṇām | te ca yuṣmākam | tat kasya hetoḥ | dvāv imau bhikṣavo nānāsaṃvāsikau | kaś caivātmani cātmānaṃ nānāsaṃvāsikaṃ sthāpayati | yo vā saṃghena dharmatayā sthāpyate | katham ātmanaivātmānaṃ nānāsaṃvāsikaṃ sthāpayati | yathāpi tad bhikṣubhir bhikṣūṇāṃ kalahajātānāṃ viharatāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādam āpannānāṃ pakṣāparapakṣavyavasthitānāṃ saṃcintya dharmapakṣād adharmapakṣaṃ saṃkrāmati evam ātmanaivātmānaṃ nānāsaṃvāsikaṃ sthāpayati | kathaṃ saṃghena sthāpyaḥ | yathāpi tat saṃghenātmanādarśanāyotkṣipyate | apratikarmaṇi apratinisṛṣṭe pāpake dṛṣṭigate utkṣipyate | evaṃ saṃghena dharmatayā |
dvāv imau bhikṣavaḥ samānasaṃvāsikau | katamau dvau | yaś caivātmanātmānaṃ samānasaṃvāsikaṃ sthāpayati | yo vā saṃghena dharmatayā sthāpyate | katham ātmanaivātmānaṃ saṃvāsikaṃ sthāpayati | yathāpi tad bhikṣubhir bhikṣūṇāṃ kalahajātānāṃ viharatāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādam āpannānāṃ pakṣāparapakṣavyavasthitānāṃ saṃcintya adharmapakṣād dharmapakṣaṃ saṃkrāmati | evam ātmanaivātmānaṃ samānasaṃvāsikaṃ sthāpayati | kathaṃ saṃghena dharmatayā sthāpyate | yathāpi tat saṃghenādarśanāyotkṣipta osāryate | apratikarmaṇi apratinisṛṣṭe pāpake dṛṣṭigate utkṣipta osāryate | evaṃ saṃghena dharmatayā |
atha bhagavān utkṣiptakaṃ bhikṣum utkṣiptakānuvartakān bhikṣūn utkṣiptakānuvartakānuvartakāṃś codyojya utkṣepakaṃ bhikṣum utkṣepakānuvartakān bhikṣūn utkṣepakānuvartakānuvartakāṃś ca dūtena prakrośyedam avocat | satyaṃ yūyaṃ bhikṣava evam ucyamānā api mayā kalahajātā eva viharatha bhaṇḍanajātā vigṛhītā vivādam āpannāḥ | apīdānīṃ poṣadhe 'py apoṣadham āgamayatha | satyaṃ bhadanta | pūrvavad yāvad evam ucyamānā api te bhikṣavo bhagavatā kalahajātā eva viharanti bhaṇḍanajātā vigṛhītā vivādam āpannāḥ |
anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgho 'ntargṛhe bhaktenopanimantritaḥ | bhikṣusaṃghaḥ praviṣṭaḥ | bhagavān aupadhike 'sthād abhinirhṛtapiṇḍapātaḥ | paṃcabhiḥ kāraṇair buddhā bhagavantaḥ aupadhike tiṣṭhanty abhinirhṛtapiṇḍapātāḥ | pūrvavad yāvad asmiṃs tv arthe bhagavān śrāvakāṇāṃ vinaye śikṣāpadaṃ prajñapayitukāma aupadhike 'sthād abhinirhṛtapiṇḍapātaḥ | tatra cārthikapratyarthikānāṃ bhikṣūṇāṃ bhoktuṃ praviṣṭānām antargṛhe utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti pūrvavad yāvat sthāpanārheṇa | apīdānīṃ parasparaprahārikām apy āgamayanti |
atha piṇḍapātābhinirhārako bhikṣuḥ piṇḍapātam ādāya yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya piṇḍapātam ekānte sthāpayitvā bhagavataḥ pādau śirasā vanditvā purastād asthāt | dharmatā khalu buddhā bhagavantaḥ piṇḍapātanirhārakaṃ bhikṣum anayā pratisaṃmodanayā pratisaṃmodante | kaccid bhikṣo praṇītaṃ bhaktaṃ santarpito bhikṣusaṃgha iti | pratisaṃmodate bata bhagavān piṇḍapātanirhārakaṃ bhikṣum anayā pratisaṃmodanayā | kaccid bhikṣo praṇītaṃ bhaktaṃ santarpito bhikṣusaṃgha iti | tathyaṃ bhadanta | praṇītaṃ bhaktaṃ santarpito bhikṣusaṃghaḥ | kiṃ tv arthikapratyarthikānāṃ bhikṣūṇām antargṛha utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti pūrvavad yāvat sthāpanārheṇa | apīdānīṃ parasparaprahārikām apy āgamitāḥ |
atha bhagavān bhaktakṛtiṃ kṛtvā bahir vihārasya pādau prakṣālya vihāraṃ pravikṣat pratisaṃlayanāya | tato bhagavān sāyāhne pratisaṃlayanād vyutthāya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣūn āmantrayate sma | satyaṃ yuṣmākaṃ bhikṣavaḥ antargṛhe bhoktuṃ praviṣṭānām utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā pūrvavad yāvad apīdānīṃ parasparaprahārikām apy āgamitāḥ | satyaṃ bhadanta | mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ | api tv arthikapratyarthikānām ahaṃ bhikṣūṇām antargṛhe praviṣṭānām āsamudācārikān dharmān prajñapayiṣyāmi | arthikapratyarthikair bhikṣubhir antargṛhe praviṣṭair āsanāntaritair niṣattavyaṃ yatraivaṃrūpasyānanulomikasya kāyasamudācārikasyāvakāśo na bhavati | arthikapratyarthikā bhikṣavo 'ntargṛhe praviṣṭā yathāprajñaptān āsamudācārikān dharmān na samādāya vartante | sātisārā bhavanti | evam ucyamānā api bhikṣavo bhagavatā kalahajātā viharanti bhaṇḍanajātā vigṛhītā vivādam āpannāḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | tatra bhagavān bhikṣūn āmantrayate sma | mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ | kalahajātā yūyaṃ bhikṣavo viharanto bhaṇḍanajātā vigṛhītā vivādam āpannā utpannotpannāny adhikaraṇāni damayiṣyatha vyupaśamayiṣyatha dharmeṇa vinayena śāstuḥ śāsanena nedaṃ sthānaṃ vidyate | akalahajātās tu yūyaṃ bhikṣavo viharantaḥ abhaṇḍanajātā avigṛhītā avivādam āpannā utpannotpannāny adhikaraṇāni damayiṣyatha śamayiṣyatha vyupaśamayiṣyatha dharmeṇa vinayena śāstuḥ śāsanena sthānam etad vidyate |
bhūtapūrvaṃ bhikṣavo brahmadatto nāma kāśirājo dīrghilaś ca kosalarājo 'nyonyaṃ prati viruddhāv abhavatām | vistareṇa dīrghilasūtraṃ madhyamāgame samādhisaṃyuktake | ta evam āhuḥ kiṃ cāpi | bhagavān evam āha |
duḥkhaṃ rājā brahmadatto bhogānāṃ ca parikṣayaḥ |
videśamaraṇaṃ duḥkhaṃ jñātīnāṃ cāpy adarśanam ||atha bhagavāṃs tasyāṃ velāyāṃ gāthāṃ bhāṣate | Cf. Uv 14.5-16; Vin I 349 and 395
pṛthakchabdāḥ samajavā nedaṃ śreṣṭham iti manyatām |
saṃghe hi bhidyamāne hi nābalaṃ kiṃci manyatām |
asthicchidāṃ prāṇabhṛtāṃ gavāśvadhanahāriṇām |
rāṣṭraṃ vilumpatāṃ caiva punar bhavati saṃgatim |
yuṣmākaṃ na bhavet kasmād imaṃ dharmaṃ vijānatām ||
parāmṛṣṭā paṇḍitābhāsā vāṇīgocaravādinī |
vyāyacchatāṃ mukhād vāmā yayā nītā na te viduḥ ||
pare 'tra na vijānanti vayam atrodyamāmahe |
atra ye tu vijānanti teṣāṃ śāmyanti methakāḥ ||
ākrośan mām avocan mām ajayan mām ajāpayaḥ |
atra ye upanahyanti vairaṃ teṣāṃ na śāmyati ||
ākrośan mām avocan mām ajayan mām ajāpayan |
atra ye nopanahyanti vairaṃ teṣāṃ praśāmyati ||
na hi vaireṇa vairāṇi śāmyantīha kadācana |
kṣāntyā vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ ||
vairaṃ na vaireṇa hi jātu śāmyate śāmyanti vairāṇi avairatābhiḥ |
vairaprasaṃgo hy ahitāya dehināṃ tasmād dhi vairaṃ na karoti paṇḍitaḥ ||
sacel labheta nipakaṃ sahāyakaṃ sārdhaṃcaraṃ sādhuvihāradhīram |
abhibhūya sarvāṇi parisravāṇi careta tenāttamanā pratismṛtaḥ ||
no cel labheta nipakaṃ sahāyakaṃ sārdhaṃcaraṃ sādhuvihāradhīram |
rājeva rāṣṭraṃ vipulaṃ prahāya ekaś caren na ca pāpāni kuryāt ||
caraṃś cen nādhigaccheta śreyaḥ sadṛśam ātmanaḥ |
ekacaryāṃ dṛḍhāṃ kuryān nāsti bāle sahāyatā ||
ekasya caritaṃ śreyo na tu bāle sahāyatā |
alpotsukaś cared eko mātaṅgāraṇyanāgavat ||
evam ukte kośāmbakā bhikṣavo bhagavantam idam avocan | dharmasvāmī bhagavān dharmasvāmī sugataḥ | ete 'smākaṃ vakṣyanti duruktāni durbhāṣitāni | vayam eṣāṃ kimarthaṃ marṣayāma iti | atha bhagavāṃs teṣāṃ bhikṣūṇāṃ tayā īryayā caryayā vipratipattyā anāttamanā anabhirāddhas tata eva ṛddhyā upari vihāyasā prakrānto yena śrāvastī tena cārikāṃ prakrānto 'nupūrveṇa śrāvastīm anuprāptaḥ | śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | tatra svid bhagavati prakrānte kośāmbakānāṃ bhikṣūṇāṃ vaiśālakānāṃ ca bhikṣūṇām evaṃrūpaḥ īryāpathaḥ saṃvṛttaḥ | pūrvabhakte 'pi piṇḍapātaṃ praviśanti paścādbhakte dvāraṃ baddhvā kalahaṃ kurvanti | tathā eṣāṃ tayā īryayā caryayā vipratipattyā dvādaśavarṣāṇi samatikrāntāni | kośāmbakā brāhmaṇagṛhapatayaḥ saṃsthāgāre parasparaṃ saṃjalpaṃ kartum ārabdhāḥ | vayaṃ bhavanto 'tyarthaṃ bhagavato 'bhiprasannāś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ | atha ca punar bhagavatāsya gocarasya dvādaśavarṣāṇi parityaktasyādyatvenāpi nāgacchatīti | apare kathayanti | bhavanto bhagavān ihāgamiṣyatīti yatredānīṃ kośāmbakānāṃ bhikṣūṇām iyam evaṃrūpā īryā caryā vipratipattiḥ | pūrvabhakte piṇḍapātaṃ praviśanti paścādbhakte dvāraṃ baddhvā kaliṃ kurvantīti | apare tv āhuḥ | nāyaṃ bhavanta eṣāṃ doṣaḥ kiṃ tv asmākaṃ ye vayam ebhyaḥ piṇḍapātaṃ prayacchāmaḥ vāksaṃbhāṣaṇaṃ vā | etaṃ vayaṃ kriyākāraṃ vyavasthāpayāmaḥ | naiṣāṃ kenacit piṇḍako deyo vāksaṃbhāṣaṇaṃ ceti | te kriyākāraṃ kṛtvā vyavasthitāḥ | yāvad aparasmin divase kośāmbakā bhikṣavaḥ piṇḍapātaṃ praviṣṭāḥ | na kenacid ābhāṣitā nāpi piṇḍako dattaḥ | te yathā dhautakenaiva pātreṇa piṇḍapātaṃ praviṣṭās tathā dhautakenaiva niṣkrāntāḥ | alabdhvaikāṃ bhikṣām api tatas taiḥ saṃbhūya kośāmbakā brāhmaṇagṛhapataya uktāḥ | bhavanto 'yuktaṃ tāvad yat piṇḍapātaṃ na prayacchatha | arthaparikṣaya iti | kim asmābhir aparāddhaṃ yad vācam api na prayacchatheti | te kathayanti | yūyam api śramaṇāḥ śākyaputrīyā ity ātmānaṃ pratijānīdhve | yeṣāṃ śāstā īryayā caryayā vipratipattyā anāttamanā anabhirāddhaḥ | upari vihāyasā prakrāntaḥ | dvādaśavarṣāṇi samatikrāntāny adyatvenāpi nāgacchatīti | te tūṣṇīm eva sthitāḥ | teṣāṃ tu sakāśam upasaṃkramya kathayanti | āyuṣmantaḥ sthāne vayam ebhir avasāditāḥ | yaḥ pṛthivyāṃ skhalati sa tān eva niḥśṛtyottiṣṭhati | sarvathā śrāvastyāṃ gacchāmaḥ | bhagavantaṃ kṣamayāmo bhikṣusaṃghaṃ ceti |
atha kośāmbakā bhikṣavas tasyā eva rātrer atyayāt samādāya pātracīvaram apraviśyaiva kośāmbīṃ yena śrāvastī yena cārikāṃ prakrāntāḥ |
aśrauṣīd āyuṣmān ānandaḥ kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā ādhikaraṇikāḥ | yair avamānito bhagavān ihāgataḥ | te 'smāṃś codayiṣyanti smārayiṣyanti alajjitena vā vaitarikeṇa vā yanv ahaṃ bhagavata ārocayeyam iti viditvā yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt | ekāntasthita āyuṣmān ānando bhagavantam idam avocat | śrutaṃ mayā bhadanta kośāmbakā bhikṣava ihāgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ | yair bhagavān avamānita ihāgataḥ | te 'smāṃś codayiṣyanti smārayiṣyanti alajjitena vā vaitareṇa vā | eṣām asmābhiḥ kathaṃ pratipattavyam | te ānanda bhikṣubhir nālaptavyā na saṃlaptavyā nāvalokayitavyā na vilokayitavyā nānyatra hastavyavahārakeṇa pratyantimāni śayanāsanāni uddeṣṭavyāni | yadi kathayanti vṛddhā vayaṃ kasmāt pratyantāni śayanāsanāni uddiśyanta iti | vaktavyāḥ | yūyam api śramaṇāḥ śākyaputrīyā ity ātmānaṃ pratijānīdhve yeṣāṃ śāstā īryayā caryayā vipratipattyā anāttamanā anabhirāddhas tata eva ṛddhyā ihāgataḥ kāruṇikaḥ śāstā yenaitad anujñātam | etad api yuṣmākaṃ na prāpadyata iti |
aśrauṣīn mahāprajāpatī gautamī kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikā iti śrutvā ca punar asyaitad abhavat | gacchāmi bhagavantam avalokayāmīti teṣāṃ mayā kathaṃ pratipattavyam iti viditvā yena bhagavāṃs tenopasaṃkrāntā | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇā | ekāntaniṣaṇṇā mahāprajāpatī gautamī bhagavantam idam avocat | śrutaṃ mayā bhadanta kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikā iti | teṣāṃ mayā kathaṃ pratipattavyam | kośāmbakā bhikṣavas tvayā gautamī nālaptavyā na saṃlaptavyā nāvalokayitavyā na vyavalokayitavyā nānyat tu sahadarśanād evāsanaṃ bhoktavyaṃ jyeṣṭhaparṣad iti kṛtvā |
aśrauṣīd anāthapiṇḍado gṛhapatiḥ kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikā iti śrutvā ca punar asyaitad abhavat | gacchāmi bhagavantam avalokayāmīti teṣāṃ mayā kathaṃ pratipattavyam iti viditvā yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatir bhagavantam idam avocat | śrutaṃ mayā bhadanta kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikā iti teṣāṃ mayā kathaṃ pratipattavyam | kośāmbakā bhikṣavas tvayā gṛhapate nālaptavyā na saṃlaptavyā nāvalokayitavyā na vyavalokayitavyā na vanditavyāḥ piṇḍapātas tu deyo dānaṃ na virudhyate iti |
kośāṃbakā bhikṣavo 'nupūrveṇa śrāvastīm anuprāptāḥ | tatra pātracīvaraṃ pratiśamayya pādau prakṣālya pṛcchanti | kaḥ śayanāsanoddeśaka iti | kalpakārakaiḥ samākhyātam | āryānanda iti | te yenāyuṣmān ānandas tenopasaṃkrāntāḥ | upasaṃkramyāyuṣmantam ānandam idam avocat | āyuṣman ānanda asmākaṃ śayanāsanāny uddiśya iti | āyuṣmān ānandas teṣāṃ pratyantimāni śayanāsanāni hastavyavahāreṇoddeṣṭum ārabdhaḥ | te kathayanti | āyuṣman ānanda vṛddhā vayam | kasmād asmākaṃ pratyantimāni śayanāsanāni uddiśyanta iti | sa kathayati | yūyam api śramaṇāḥ śākyaputrīyā ity ātmānaṃ pūrvavad yāvad etad api yuṣmākaṃ na prāpadyata iti | te saṃvignāḥ kṛcchreṇa rātrim atināmayanti | athotkṣiptakasya bhikṣo rātryāḥ pratyūśasamaye svasantatiṃ vyavalokayata etad abhavat | yad asmākam utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣiptaka iti vā | so 'ham āpanno nānāpannaḥ | utkṣipto nānutkṣiptaḥ | yat punar utkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa | yanv ahaṃ sandhiṃ kuryāṃ sāmagrīm iti viditvā kalyam evotthāya yenotkṣiptakānuvartakā bhikṣava utkṣiptakānuvartakānuvartakāś ca tenopasaṃkrāntaḥ | upasaṃkramyotkṣiptakānuvartakān bhikṣūn utkṣiptakānuvartakānuvartakāṃś cedam avocat | iha mamāyuṣmanto rātryāḥ pratyūṣasamaye svasantatiṃ vyavalokayataḥ etad abhavat | yan nidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣiptaka iti | so 'ham āpanno nānāpannaḥ | utkṣipto nānutkṣiptaḥ | yat punar utkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa | sandhiṃ kuryāṃ sāmagrīm iti | yūyaṃ kiṃ kathayatha | te kathayanti | evaṃ bhavatu | śobhanam | athotkṣiptako bhikṣur utkṣiptakānuvartakā bhikṣava utkṣiptakānuvartakānuvartakāṃś ca yenotkṣiptako bhikṣur utkṣepakānuvartakā bhikṣava utkṣepakānuvartakānuvartakāṃś ca tenopasaṃkrāntaḥ | upasaṃkramyotkṣepakaṃ bhikṣum utkṣepakānuvartakānuvartakāṃś cedam avocat | iha mamāyuṣmanto rātryāḥ pratyūṣasamaye svasantatiṃ vyavalokayata etad abhavat | yan nidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ pūrvavad yāvat sandhiṃ kuryāṃ sāmagrīm iti | yūyaṃ kiṃ kariṣyatha | te kathayanti | evaṃ bhavatu | śobhanam iti | sa tenotkṣiptako bhikṣur utkṣiptakānuvartakā bhikṣava utkṣiptakānuvartakānuvartakā utkṣepako bhikṣur utkṣepakānuvartakā bhikṣava utkṣepakānuvartakānuvartakāś ca yena bhagavāṃs tenopasaṃkrāntāḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte tasthuḥ | ekāntasthita utkṣepako bhikṣur bhagavantam idam avocat | iha mama bhadanta rātryāḥ pratyūṣasamaye svasantatiṃ vyavalokayata etad abhavat | pūrvasandhiṃ kuryāṃ sāmagrīm iti | tan mayā sarva ime bhikṣavaḥ sāmagryām udyojitā iti | bhagavān āha | sādhu sādhu bhikṣo bahupuṇyaṃ prasūyate aprameyam asaṃkhyeyam aprimāṇaṃ yo bhikṣūṇāṃ kalahajātānāṃ viharatāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādam āpannānāṃ pakṣāparapakṣavyavasthitānāṃ saṃdhiṃ karoti sāmagrīm | yathā hi nāma kaścic chataśac chinnaṃ bālaṃ koṭyā koṭyā pratisandadhyād evam eva bahupuṇyaṃ prasūyate aprameyam asaṃkhyeyam aparimāṇaṃ yo bhikṣūṇāṃ kalahajātānāṃ viharatāṃ pūrvavad yāvat sandhiṃ karoti sāmagrīm | api tūtkṣiptakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayiṣyāmi | utkṣiptakena bhikṣuṇā saṃghād osāraṇā yācitavyā | evaṃ ca punar yācitavyā | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite yathāvṛddhikayā sagauraveṇa sāmīcīṃ kṛtvā vṛddhānte utkuṭukena niṣadyāñjaliṃ pragṛhya idaṃ syād vacanīyam |
śṛṇotu bhadantaḥ saṃghaḥ | yan nidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣiptaka iti vā so 'ham āpanno nānāpannaḥ utkṣipto nānutkṣiptaḥ | yat punar utkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa | so 'ham evaṃnāmā utkṣiptako bhikṣuḥ saṃghād osāraṇaṃ yāce | osārayatu māṃ bhadantaḥ saṃghaḥ | yathādharmeṇa yathāvinayaṃ pratikariṣye | anukampayānukampām upādāya | evaṃ dvir api trir api | tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam |
śṛṇotu bhadanta saṃghaḥ | yan nidānam apy āyuṣmanta utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā | anāpanna iti vā | utkṣiptaka iti vā | anutkṣiptaka iti vā | so 'yam āpanno nānāpanna | utkṣiptako nānutkṣiptakaḥ | yat punar utkṣipto dharmeṇa karmaṇākopyenāsthāpanārheṇa | so 'yam evaṃnāmā utkṣiptako bhikṣuḥ saṃghād osāraṇaṃ yācate | sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha evaṃnāmānaṃ bhikṣum osārayed iti | eṣā jñaptiḥ | karma kartavyam |
śṛṇotu bhadantaḥ saṃghaḥ | yan nidānam apy āyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ pūrvavad yāvat | so 'yam evaṃnāmā bhikṣuḥ saṃghād osāraṇaṃ yācate | tat saṃgha evaṃnāmānaṃ bhikṣum osārayati | yeṣām āyuṣmatāṃ kṣametānujānīyāt saṃgho yat saṃgha evaṃnāmānaṃ bhikṣum osārayed iti | eṣā jñaptiḥ | karma kartavyam |
śṛṇotu bhadantaḥ saṃghaḥ | yan nidānam apy āyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ pūrvavad yāvat | so 'yam evaṃnāmā utkṣiptako bhikṣuḥ saṃghād osāraṇaṃ yācate | tat saṃgha evaṃnāmānaṃ bhikṣum osārayati | yeṣām āyuṣmatāṃ kṣamante evaṃnāmānam utkṣiptakaṃ bhikṣum osārayitum | te tūṣṇīm | na kṣamante | bhāṣantām | osāritaḥ saṃghena evaṃnāmā utkṣiptako bhikṣuḥ | kṣāntam anujñātaṃ saṃghena | yasmāt tūṣṇīm evam etad dhārayāmi |
osāraṇīyaṃ karma | tasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayāmi | osāraṇīyakarmakṛtena bhikṣūṇā saṃghāt sāmagrī yācayitavyā | evaṃ ca punar yācayitavyā |
śṛṇotu bhadantaḥ saṃghaḥ | yan nidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā | utkṣipta iti vā anutkṣipta iti vā | so 'ham āpanno nānāpannaḥ | utkṣiptako nānutkṣiptakaḥ | yat punar utkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa | tena mayā evaṃnāmnā utkṣiptakena bhikṣuṇā saṃghād osāraṇā yācitā | kṛtaṃ mama saṃghenosāraṇīyaṃ karma | so 'ham evaṃnāmā osāraraṇīyakarmakṛto bhikṣusaṃghāt sāmagrīṃ yāce | dadātu bhadantaḥ saṃgho mamaivaṃnāmna osāritasya bhikṣoḥ saṃghasāmagrīm | anukampayānukampām upādāya | evaṃ dvir api | evaṃ trir api | tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam |
śṛṇotu bhadanta saṃghaḥ | yan nidānam asyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti pūrvavad yāvat | sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha evaṃnāmnaḥ osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrīṃ dadyād iti | eṣā jñaptiḥ | karma kartavyam |
śṛṇotu bhadanta saṃghaḥ | yan nidānam asyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpannaḥ pūrvavad yāvad dattā saṃghena evaṃnāmnaḥ osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrī | kśāntam anujñātam | yasmāt tūṣṇīm evam etad dhārayāmi | ity asya saṃghena osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrī dattā bhavati | tasya saṃghena sāmagrī dātavyā | nātra kaukṛtyaṃ karaṇīyam |
saṃghasāmagrīdattakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayāmi | saṃghasāmagrīdattakena bhikṣuṇā poṣadho yācitavyaḥ | evaṃ ca punar yācitavyaḥ | śayanāsanaprajñaptiṃ kṛtvā pūrvavad yāvat | so 'ham evaṃnāmā saṃghasāmagrīdattakaḥ saṃghāt sāmagrīpoṣadhaṃ yāce | dadātu bhadantaḥ saṃghaḥ mamaivaṃnāmnaḥ sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadham anukampām upādāya | evaṃ dvir api | trir api | tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam |
śṛṇotu bhadantaḥ saṃghaḥ | yan nidānam asyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā pūrvavad yāvat | so 'yam evaṃnāmā saṃghasāmagrīdattakaḥ saṃghāt sāmagrīpoṣadhaṃ yācate | sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha evaṃnāmnaḥ saṃghasāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadhaṃ dadyād iti | eṣā jñaptiḥ | karma kartavyam |
śṛṇotu bhadantaḥ saṃghaḥ | yan nidānam asyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā pūrvavad yāvat | so 'yam evaṃnāmā sāmagrīdattakaḥ saṃghāt sāmagrīpoṣadhaṃ yācate | tat saṃgha evaṃnāmnaḥ sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadhaṃ dadāti | eṣām āyuṣmatāṃ kṣamante evaṃnāmnaḥ sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadhaṃ dātum | te tūṣṇīm | na kṣamante | bhāṣantām | dattaḥ saṃghena evaṃnāmnaḥ sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadhaḥ | kṣāntam anujñātaṃ saṃghena | yasmāt tūṣṇīm evam etad dhārayāmi |
yasya saṃghena sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadho datto bhavati tena sārdhaṃ saṃghenaikatye niṣadya poṣadhaḥ kartavyaḥ pravāraṇā jñaptiḥ jñaptidvitīyaṃ jñapticaturthaṃ karma | nātra kaukṛtyaṃ karaṇīyam | vyagrāḥ kurvanti sātisārā bhavanti | na ca punar bhikṣuṇā apoṣadhe poṣadham āgamayati | sātisāro bhavati | sthāpayitvā maṅgalyapoṣadhaṃ sāmagrīpoṣadhaṃ vā |
kośāmbakavastu samāptam ||